________________
यत्यते शर्मणे यावत् तावत्कालमपीश्वरम् । दं स्थातुं क्षणस्थायि भङ्गुरं क्षणभङ्गुरम् ॥१०॥ दृश्यते दुःखरूपं यद् दृष्ट्या वास्तवरूपया । मोहमूढैस्तदेवेदं सुखरूपेण कल्प्यते ॥११॥ आत्मना मोहसंस्कारत् सुखात्मना प्रवेद्यते । अत एव सुखं बाह्यं कथ्यते नैव वास्तवम् ॥१२॥ स्वाधीनं शाश्वतं शुद्धं वास्तवं केवलं परम् । कल्पनातीतमत्यन्तं सुखं विज्ञेयमान्तरम् ॥१३॥
यत्र कुत्राऽपि शुद्धात्मा - ऽनुभवति सुखं सुखम् । न च तत्र परापेक्षा स्वाधीनं तत् ततो मतम् ||१४|| कालातीतं सदा कालं तिष्ठति नैव नश्यति । सुखमाभ्यन्तरं तेन शाश्वतमिति गीयते || १५ || सुखं दुःखेन सम्मिश्रं विश्वे सर्वत्र दृश्यते । परं यदात्मनः शर्म शुद्धं दुःखलवायुतम् ॥१६॥ सांसारिकं सुखं प्रायः दुःखं तेन न वास्तवम् । आत्मसुखं सुखं सत्यं वास्तवं वास्तवं मतम् ॥१७॥ विश्वे सुखमपूर्णं हि पूर्णं दृष्टं न च क्वचित् । संपूर्णं यत् सुखं तद्धि केवलं केवलात्मनः ॥१८॥ देहादिशर्म सुज्ञानां कल्पनाविषयं मतम् । शुद्धात्मनः सुखं नैव कल्प्यते कल्पनापरम् ॥१९॥ अमितं भूभृता तुल्यं बाह्यं सुखं विनश्यति । अभ्यन्तरस्य नाऽस्त्यन्तः तेनाऽत्यन्तं तदुच्यते ॥२०॥ इत्थमभ्यर्थनीयं सत् सुखं सुखार्थिना मुहुः । सुखार्थिता समुत्पाद्या यत्नतः सुखमिच्छता ||२१|| सर्वे सुखार्थिनो लोके लोक्यन्ते चेतना जनाः । परं सुखार्थिनो नैव सुखाज्ञानविमोहिताः ॥२२॥
८