________________
वाचकानां प्रतिभावः . .
नन्दनवनकल्पतरोः सप्तत्रिंशी शाखा पठिता । तत्रत्यं प्रास्ताविकं चिन्तोद्दीपकम् आसीत् । अर्थोपार्जनलक्ष्या शिक्षणव्यवस्था पाठ्यपुस्तकाभ्यासक्रममेव आश्रयति इति यदुक्तं तत्तु साधु एव । सा छात्रान् मौलिकचिन्तकान् न करोति । "आचार्यो नाम्ना, वणिग् व्यवहारेण, विद्यागमः क्व ?" इत्येषा कान्तिगोरस्य हाईकुकविता (पृ.सं. ४१) अत्र स्मृतिपथमागता ।
अस्याः सञ्चिकायाः पद्यविभागः अतीव आस्वाद्यः आसीत् - विशिष्य अभिराजमिश्रस्य प्राचां तुष्ट्यै रचितं श्रीशतकमिति नूनं काव्यं, श्रीसुरेन्द्रमोहनमिश्रस्य सतीसूक्तषोडशी च । नागराजरावविरचितं 'सुरागकलितं मधुरं प्रसन्नं' च निन्दास्तुतिशतकं पठन्नहं सत्यं मन्त्रमुग्धः अभवम् । कलिसपादिकासु अभिराजराजेन्द्रमिश्रस्य "जलदन्ति महानसधूमचयाः" इत्यादयः मौलिकाः प्रयोगाः हृद्याः अनुभूताः । कमलेशकुमारस्य 'जलं हि द्विविधं प्रोक्तम्' अपि चित्रानन्दकरम् । 'केयं कृपा' इति कवितायाः रचयितरि आचार्यभूते डो. विश्वासे तेन अप्रार्थितः अपि भगवान् नित्यं कृपां वृष्यात् सुतराम् । मुनिधर्मकीर्तिविजयानां 'पत्रम्' पठित्वा धर्मलाभः अभवत् । अपि च आणन्दजी-कल्याणजी-संस्थायाः किञ्चित् परिचायनमपि साधितम् । मुनिकल्याणकीर्तिविजयानां 'गभीरेषु मर्मसु' 'मार्गः' इत्यस्मिन् पञ्चमे मर्मणि (पृ.सं.७२) आश्रमस्य निकषा इति प्रयोगः मुद्रितः दृष्टः । निकषायोगे द्वितीया इति श्रुतम्, अतः आश्रमं निकषा इति परिवर्त्य पठितम् । तेषामेव मिश्रणनामिकायां व्यङ्ग्यकथायां (पृ.सं.७९) रिचार्डः पण्डितवर्यं वदति, "भारतस्य संस्कृति संस्कृतभाषां च अत्यधिकं प्रीणाम्यहम्" इति अत्र द्वितीयाभक्तिप्रयोगात् 'I Satisfy' इत्यर्थः निष्पद्यते किल ? 'I Like' इति अर्थः उद्दिष्टश्चेत् 'संस्कृतभाषायां प्रीणामि' इति सप्तम्यां प्रयोक्तव्यं वेति सन्देहः अपि समजायत । एवमेव एतस्याः शाखायाः मुखपुटे उत्तरायणम् इति, किन्तु अन्तः (प्रथमपुटे) दक्षिणायनम् इति च मुद्रितं दृष्ट्वा चकितः । इति भवदीयः विनीतविधेयः
एम्. ए. रवीन्द्रन्
केरलम् १. एतत्त्वनवधानेन मुद्रितम् । एतदर्थं क्षमा प्रार्थ्यते । वस्तुतस्तु मुखपुटे दक्षिणायनमित्येव मुद्रयितव्यमासीत् । (सं.)।