SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ धम्मलाभो । भणावियं च - 'गमिओ तुम्ह उज्जाणे वरिसायालो । विहरिस्सामो संपयं' । तं च सोउं सूरिसमीवमागया उप्पलमाला । वंदिउं च निसुयधम्मा सिक्खविया सूरीहिं नमोक्कारं । तं च घेत्तुं पणमिळणाऽऽगया गिहं । विहरिया य अन्नत्थ आयरिया । सा उप्पलमाला वि सओ कालं नमोक्कारं झायंती अच्छइ चिंतइ य - 'न मए तया सूरिणो पुच्छियाऽऽसि - केरिसं नमोक्कारफलं' । इओ य तत्थ निवसइ दढसुप्पओ नाम खत्तहाणओ । सो य जाए गणियाए गाढमासत्तो ताए पडित्ता भण्णइ - 'जइ ममाऽऽभरणं न देसि तो तए मम न कज्जं' । तओ दढसुप्पएण एगाए गणियाए गिहे खत्तं खणिऊणाऽऽणीया आभरणकरंडिया । न य केणइ तव्वेलाए वेइयं । पच्छा विचारे चिंधोवलंभाभावओ न नाओ उत्तमं चाऽऽभरणाण जीरविओ सो । दढसुप्पणेगाऽवि दिनो य करंडियाओ घित्तुं हारो गणियाए । भणिया य सा - ‘मा हारमिमं पयासेज्जसु । जओ गणियातणओ मए खत्तं खणिऊण आणीओ । ता जइ कह वि नज्जिही ता मे नत्थि जीवियं' । गणियाए वि ‘एवं करिस्सं'ति वोत्तुं कयाइ जाए दासीमहे तं हारं परिहिऊण बहुगणिगाणं मज्झे अप्पाणं दाहंती हिंडइ । परियाणिओ य तीसे गणियाए दासीहिं । मंतियं परोप्परं - 'हला ! अम्हं सामिणीए तणओ एसो हारो जो तया हरिओ । तं गंतूण साहामो सामिणीए' । तहा य ताहिं कए गणियाए कहियं रण्णो । तेणाऽवि आणाविया सा गणिया, पुच्छिया य - 'कत्तो ते एस हारो ?' सा भणइ - 'दढसुप्पएणं दिन्नो' । तओ तं हारं घेत्तूणाऽऽणाविओ दढसुप्पओ । सेसाभरणसाहणत्थं च सो पिट्टिज्जंतो भणइ - 'अण्णाणि विक्कीयाणि मए' । तओ राइणा आणत्तो वज्झो । ___ तं च नीणिज्जंतं दट्ठणुप्पलमाला चिंतेइ - ‘एत्थ एयं पंचनमोक्कारं परिक्खेमि' । तओ विणासट्ठाणं गंतुं सा दढंसुप्पयं भणइ - 'नमोक्कारं गेण्हसु' । सो भणइ - ‘नमुक्कारेण मरंतस्स किं होज्जा ?' सा भणइ - 'सोहणा गई' । तेण वि - 'जइ एवं ता गिण्हामि' त्ति वोत्तुं पडिच्छिओ तद्दिण्णो पंचनमुक्कारो । भणियं च तीए - 'नियाणं करेहि जहा - "नमोक्कारस्स फलेणाऽहं एयस्स रण्णो पुत्तो होज्जं" ।' तहा य काउं मओ दढसुप्पओ चंदमईदेवीगब्भे संभूओ पुत्तो । विण्णवंतीए तीए चेव रयणीए चंदभरियं थालमुप्पलमालाए दिटुं सुमिणमि महादेवीए । पीयं च तीए । तओ पहाए गंतूणमुप्पलमालाए कहियं रण्णो जहा - 'ते पुत्तो होही' । रन्ना भणियं - 'जइ होज्ज सच्चं तो सो तुज्झ चेव दिज्जिही' । तओ राया गओ दंडजत्ताए । देवी य तइयमासे जाए धम्मसवणडोहलेसा उप्पलमालं भणइ - 'जो तुम्हमुज्जाणे चिट्ठइ उसभसेणायरिओ तदंतिए जामि, जइ धम्मं सुणेमित्ति मे दोहलो' । उप्पलमाला भणइ - 'विहरिया ते भयवंतो । चिट्ठइ य सेट्ठिहरे सुव्वया नामऽज्जा । जइ परं तत्थ वच्चामो' । तओ देवी उप्पलमाला य गया सुव्वयज्जाए समीवं वंदिया य देवीए पुच्छिया धम्मं । साहिओ य सो तीए अहिंसालक्खणो । तओ पुच्छिया पव्वज्जागहणकारणं । सुव्वया भणइ - ११७
SR No.521036
Book TitleNandanvan Kalpataru 2016 06 SrNo 36
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy