________________
निर्वाणाच्च तथा दूरीभूतोऽस्मि यथा गर्भस्थः कश्चन भ्रूणः । गोविन्द ! एतावदेवाऽहं जानामि" ।
__ अथाऽन्यदाऽपि सिद्धार्थो गोविन्देन सह गुरूणां गुरुभ्रातृणां च कृते भिक्षार्थं व्रजन् कथितवान् - "ननु गोविन्द ! किमावां सन्मार्गे प्रस्थितावुतोन्मार्गे ? किमावाभ्यां किञ्चिदिव ज्ञान प्राप्तं वा? किमावां निर्वाणासन्नौ स्वो वा ? उत भ्रमणात् निवतितुं यतमानावावां वर्तुलेष्वेव परिभ्राम्यावः ?"
गोविन्द उक्तवान् - "आवाभ्यां पर्याप्तं शिक्षितमस्ति सिद्धार्थ! । यद्यपीतोऽपि बहु शिक्षणीयं वर्तते तथाऽपि नाऽऽवां वर्तुलगतौ स्वः, आवयोर्गतिरूर्ध्वमुखैवाऽस्ति । अथ चाऽयं मार्ग एव चक्राकारः, किन्तु तस्य कियन्त्यपि सोपानान्यावाभ्यामतिक्रान्तानि" ।
सिद्धार्थोऽपृच्छत् – “अस्माकं पूज्याचार्यः श्रमणज्येष्ठो भवते कियद्वयाः प्रतिभाति भोः !' ? गोविन्देनोक्तं – “मन्ये यत् ज्येष्ठः षष्टिवर्षदेशीयोऽवश्यं स्यात्" ।
तथा च सिद्धार्थ उक्तवान् – “षष्टेर्वर्षाणामायुस्तथाऽप्यद्ययावन्निर्वाणं नैव प्राप्तम् । स सप्ततिवर्षीयो भविष्यति, अशीतिवर्षीयोऽपि; तथैव भवान् अहमपि च तद्वदेव च वृद्धौ भविष्यावः, शुभानुष्ठानानि तपो ध्यानं च करिष्यावः, किन्तु निर्वाणं नैव प्राप्स्यावः, न स प्राप्स्यति न वाऽऽवाम् । गोविन्द ! अहं दृढतया मन्ये यत् श्रमणानामेतेषामेकतमोऽपि प्रायशो निर्वाणं न प्राप्स्यति । आश्वासनानि त्ववश्यं प्राप्नुयाम, आत्मवञ्चनार्थं युक्तीरपि शिक्षेमहि, किन्तु यत् सारतत्त्वमपेक्षितमत्र - सन्मार्गरूपं - तन्नैवोपलभामहे"।
"मा मैवं त्रासदायकान् शब्दानुच्चरतु सिद्धार्थ !" - "गोविन्दोऽवदत् - "तत् कथं वा शक्यं यद् बहूनां ब्राह्मणानां, बहूनां विदुषां, बहूनां भगवतामुग्रतपस्विनां श्रमणानां, बहूनां सत्यान्वेषकाणामात्माथिनां पवित्रपुरुषाणां च मध्यादेकतमोऽपि सन्मार्ग नैव प्राप्स्यति ?"
सिद्धार्थो व्यथितेनोपहासमिश्रितेन स्वरेण मृदुतया सदुःखमुक्तवान् – “अचिरेणैव, गोविन्द ! भवन्मित्रं श्रमणानां मार्गं त्यक्ष्यति, यत्र स भवता सहाऽद्ययावत् प्रस्थितः । अहं तीव्रतृषा पीड्ये गोविन्द !, किन्त्वस्मिन दीर्घ श्रमणपथे मे तड नैव क्षीणा जाता न वा नहिवद भता । अहं ज्ञानप्राप्तौ सदाऽप्यतप्तोऽस्मि ममाऽस्तित्वं च प्रश्नैरेव पूरितमस्ति । प्रत्येक वर्षं मया विद्वांसो ब्राह्मणाः पृष्टाः, प्रत्येकमब्दं च मया पवित्रा वेदाः पृष्टाः । कदाचिद् गोविन्द !, तत् तथैव - तुल्यतया प्रशस्यं तुल्यतया चातुर्यपूर्णं तुल्यतया च पवित्रमभविष्यद् यदि मया त एव प्रश्नाः कस्मैचिद् वानराय गण्डकाय वा पृष्टा अभविष्यन् । कोऽपि जनो न किञ्चिदपि शिक्षितुं शक्तः - इति बो« मया सुदीर्घकालो व्ययितोऽस्ति, अथाऽपि च तत् पूर्णतया ज्ञातुं न प्रभवामि" ।
“अत एव दृढतया मन्येऽहं यत्, सर्वेषां सारभूतं तत्त्वं तत् किञ्चिदस्ति यत् शिक्षणात् पाण्डित्याद् वा ज्ञातुं नैव शक्यम् । मित्र ! एकमेव ज्ञानमस्ति यदन्तनिहितं सार्वकालीनं चाऽस्ति, तदस्ति 'आत्मा', यो मय्यपि विद्यते त्वय्यपि विद्यते सर्वेषु च जीवेषु विद्यते । तथाऽहमपि ह्येतद् विश्वसितुमारब्धोऽस्मि यद् आत्मज्ञानस्याऽस्य द्वावेव महाशत्रू - पण्डिताः पाण्डित्यं च" ।