SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ "अव्ययोऽपि सततं विनाशशीलोऽयं संसारोऽस्ति । तस्य च ग्रन्थिर्येन विमोचिता स यथार्थो वेदविद् अस्ति । सिद्धार्थस्य लेखको हरमान-हेस: अप्येतादृशो वेदविद् आसीत्" । (अश्विन महेता - "छबि भीतरनी" इति पुस्तके)। तस्य साहित्ये प्राधान्येनाऽयं ध्वनिरभिव्यज्यते - - धर्मो न कदाऽप्यन्येभ्यः शिक्षितुं शक्यः । सोऽन्तःकरणादेव समुदेति स्वानुभूत्यैव च साकारो भवति । - उपदेशाज्ज्ञानं प्राप्येत कदाचित्, न पुनः प्रज्ञा । - सत्यं न कस्यचिदनुयायित्वेन प्राप्येत, तत् तु स्वयमेव शोधयितव्यम् । - शब्दाः पूर्ण सत्यं व्यक्तीकर्तुमसमर्था एव । पूर्णसत्यं त्वनुभूतेविषयः । - जगत्यस्मिन् प्रेम एव श्रेष्ठ: पदार्थः ।। - प्रत्येकं मनुष्यस्यैकमेव कर्तव्यं - स्वीयो मार्गः स्वयमेव शोधयितव्यः । तेन १९२३तमे वर्षे लिखितोऽयं सिद्धार्थ इत्याख्य उपन्यासः । अत्र ब्राह्मणपरम्परा, श्रमणपरम्परा, बौद्धपरम्परा, भारतीया जीवनशैली, विशुद्धमध्यात्मतत्त्वं स्वात्मनिष्ठा – इत्यादीनि तत्त्वानि सुतरां द्योतन्ते । अस्य चोपन्यासस्याऽनुवादोऽपि विश्वस्य बह्वीषु भाषासु जातोऽस्ति । १९५३तमे वर्षेऽस्याऽऽङ्ग्लभाषायामनुवादो हिल्डा-रोसनेर-इत्यनेन कृतः । गूर्जरभाषायामपि कथाया एतस्याश्चत्वारोऽनुवादाः सञ्जाताः । ऐदम्प्राथम्येन यदा मयाऽस्य गूर्जरानुवादः पठितस्तदारभ्यैव मे मनस्यस्य संस्कृतभावानुवादं कर्तुमिच्छा जागृता । अतो मयाऽऽङ्ग्लानुवादोऽपि पठितस्तस्यैव च प्रामाणिकत्वात् तमालम्ब्यैव संस्कृतभाषया भावानुवादः कृतोऽस्ति । अस्य च साद्यन्तं संशोधनं पठनं क्षतिसम्मार्जनं च मम पूज्यगुरुभगवद्भिराचार्यश्रीविजयशीलचन्द्रसूरिभिः, पूज्योपाध्यायश्रीभुवनचन्द्रजीमहाराजैः, पूज्यमुनिश्रीकीर्तिचन्द्रजीमहाराजैश्च कृतमस्तीत्ययं मे महतो सौभाग्यस्य विषयः। पूज्यगुरुभगवतां कृपयैवैतदनुवादकार्यं कुर्वाणोऽहं जीवनस्य बहुविधानमूल्यान् पाठान् शिक्षितवानस्मि सततं च स्फुरदानन्दोत्सानन्तःकरणे समुच्छलतोऽनुभूतवानस्मि । एते एतादृशाश्चाऽन्येऽप्यनुभवा अस्याऽनुवादस्य पाठकेभ्योऽपि भविष्यन्तीति पूर्णश्रद्धावानस्म्यहम् । एनमनुवादं पठित्वा संस्कृतज्ञा वैश्विकसाहित्योन्मुखा भवेयुरित्याशासे ।
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy