________________
गौतमगणधरवद्यस्तथाऽभवत्-शिष्यलब्धिसंपन्नः ।
श्रीकुङ्कणं प्रधानं, प्रबोध्य किल दीक्षयाञ्चक्रे ॥ ४० ॥ युग्मम् ॥ श्रीदेवसूरिनामा, जातस्तत्पट्टपूर्वदिग्भानुः ।
'रूपश्री 'रिति बिरुदं नृपदत्तं यो दधौ रुचिरम् ॥ ४१ ॥ नाम्ना श्रीसर्वदेव-सूरिः प्राभासयत्तदीयपदम् । शिष्ययशोभद्रमुरखा-नकृताष्टौ सूरिपदभाजः ॥ ४२ ॥ तत्पट्टक मलकैरव - विकासकृद्रविविधू विरेजाते । सूरियशोभद्राख्यः, तथाऽपरो नेमिचन्द्र इति ॥ ४३ ॥ तत्पट्टकमलमिहिरः, श्रीमुनिचन्द्राभिधोऽभवत्सूरिः । सौवीरमात्रपायी, प्रत्याचख्यौ स षट् विकृतीः ॥४४॥ हरिभद्रसूरिरचिताः, कृतयोऽनेकान्तजयपताकाद्याः । तार्किकवर्येण येन, विहिताः सुखबोधवृत्तियुताः ॥ ४५ ॥ सूरिरजितदेवाख्यः, तत्पट्टं शोभयाञ्चकार भृशम् । तद्गुरुबन्धुर्वादी, जितकुमुदो देवसूरिरभूत् ॥४६॥ तत्पदशोभाकरणो, जातः श्रीविजयसिंहसूरीशः । सोमप्रभमणिरत्नौ, सूरीशौ तत्पदेऽभवताम् ॥ ४७ ॥ मणिरत्नसूरिपट्टं, द्योतितवान्, सूरिराट् जगच्चन्द्रः । बुधदेवभद्रसङ्गात्, साधितवान् यः क्रियोद्वारम् ॥ ४८ ॥ द्वात्रिंशद्दिग्वसनाचार्यैर्वादं प्रतन्वता जयता ।
येनाऽऽपि भूपदत्तं, ह्याघाटे 'हीरला ' बिरुदम् ॥४९॥ आजीवनमाचाम्ला-भिग्रहतः प्राप्तवान् तपाबिरुदम् । तत आरभ्य गणोऽयं, विख्यातोऽभूत् तपाभिधया ॥ ५० ॥ (त्रिभिर्विशेषकम् ) सूरिर्देवेन्द्राह्वो, जज्ञे तत्पट्टभून्महाप्राज्ञः ।
श्राद्धदिनकृत्य - कर्मग्रन्थमुखा यश्चकार कृतीः ॥५१॥ तत्पट्टं दिनकरवद् व्यभासयद्धर्मघोषसूरीशः । पृथ्वीधरो यदुक्त्याऽभूषयदूर्वी जिनौकोभिः ॥५२॥ यश्च समर्थः सूरिर्योगिवरं दुर्जयं महामायम् । जित्वाऽवन्तीपुर्यां, श्रमणान् निरुपद्रवीचक्रे ॥५३॥ (युग्मम्) श्रीसोमप्रभसूरिस्तत्पट्टाकाशभास्करो जज्ञे । यतिजीतकल्पसूत्र - प्रमुखान् जग्रन्थ यो ग्रन्थान् ॥ ५४ ॥
१४