SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ "....जय जगदीश हरे !" कथा डॉ. नारायणदाशः "...केशवधृतदशविधरूप, जय जगदीश हरे!" अहो उदात्ताध्यात्मिकी भावना । कश्चिद् भक्तः श्रीजयदेवस्य गीतगोविन्दं गायन् देवदेवीनां मङ्गलमारात्रिकं निवर्तयति । मनः सम्मोहितम् । प्राणाः पुलकिताः । मम कश्चन अर्धदृष्टः स्वप्नः सम्पूर्णो भवितुं गच्छति । इयं मम मातृभूमेः परिचिता स्वरलहरी कियन्न अन्विष्टा ? तद्दिनमिदानीमपि विस्मृतिपथं न गतं, यदा अस्माकं पिता सीमान्तसैन्यविभागे नियुक्तः । शिशुप्राणेषु नूतन: पुलक: मनसि पक्षयुक्ता अस्फुरन्ती आशा । उच्चशिक्षा समाप्य निरुद्योगी अहं पितुः समीपे स्थित्वा वाणिज्यं प्रारब्धवान् । कामपि परिणीय सुखमयं परिवार लालितवान् । तथापि सुखसम्भोगस्य प्राचुर्यमध्ये कश्चनाऽभावबोधो दूनोति मे चेतः । पूर्वपुरुषाणां जन्ममृत्तिकायाः सजलस्मृतिर्मम मानसं पीडयति । किन्तु पित्रोः सुमधुरा स्नेहधारा तत्र बन्धनमासीत् । शेषभागे पिता मम काश्मीरसीमान्ते नियुक्तः । काश्मीरभूमेः सुश्यामला वनलता नदनद्यश्च नित्यनूतनतया आनन्दं प्रयच्छन्ति । किन्तु सर्वत्र श्मशानशून्यता । सन्त्रासवादिनामत्याचारेण लुप्तप्रायाः काश्मीर-पण्डिताः । श्यामलकोमलवनलतासु केनाऽपि तप्ततरलाभा प्रक्षिप्ता । अमरवीराणां स्मृतिशुभ्रः काश्मीरो मम प्रणामाञ्जलिषु देवायते । परन्त्वयं सुखभोगो न दीर्घकालिकः । मदीयः पिता कारगिलयुद्धे दिवंगतः । युद्धे प्राणान् हुतवतां वीरस्य सम्मानेन अवनता त्रिरङ्गपताका । करुणमर्मदाहेन सहाऽहं पितुरुद्योगं गुर्जरसीमान्ते सर्वकारीयभूमिं च प्राप्तवान् । सर्वकारस्य परिमितभूमौ जीवनं यापयन्नपि पल्लीमातुः कोमलोत्सङ्गं प्रत्यागन्तुमिच्छामि स्म । इयं मम अन्तिमजीवनस्य शेषेच्छा नास्ति । पत्न्याः कटाक्षतले, पुत्रकन्यानां मधुरवचनकणेषु, वल्गुहासेषु वा अहं तस्याः प्रियभूमेः स्मरणं करोमि, यस्या वयं बलिहताः स्याम । यस्याः स्निग्धसमीरणो मम पञ्चप्राणेषु वहति, नदनदीनां स्नेहसुधाधारा मम जीवनशक्तिं पुष्णाति । कस्मिन्नपि कालेऽहं तां विस्मर्तुं न पारयामि । प्रतिप्रातः प्रणते पुत्रे अनुभवामि - अहं मदीयन्मभूमेः बहुदूरे तिष्ठामि । न जाने कथमहं धनसम्पद १०१
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy