SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ অনুচ্চ সুবিতে: नन्दनवनकल्पतरोरेकोनविंशी सञ्चिका प्राप्ता । विविधविषयकैर्लेखैः काव्यैः कथादिभिश्च शाखेयं मनोज्ञा सुपठनीया च जाता । तत्राऽपि काष्ठच्छिदः कथाऽस्मभ्यमधिकतरं रुचिता यतस्तत्राऽऽधुनिकजनोचितां विचारधारां प्रति, मनुष्यस्य सङ्ग्रहवृत्तिं प्रति च सुष्ठ व्यङ्गः कृतोऽस्ति, आहत्य किञ्चन्नूतनं चिन्तनं प्रस्तुतमस्ति । एतस्य सर्वस्याऽपि च कृते भवद्भयो बहुशो धन्यवादाः । इति शम् - उपा. विश्रुतयशविजयः पादलिप्त(पालीताणा)पुरम् * * * नन्दनवनकल्पतरुशाखा एकोनत्रिंशी लब्धा, कीर्तित्रयी जयतु विद्वदभीष्टदानात् लोकस्य सद्विषयदर्शनकारिणीयम् । काश्मीरमेरुशिखरात् सहक्षिन्धुपूर्वकाम्भोजिनी भरतवर्षकुमारिकान्ता ॥ प्राकृतप्रकृति चाऽपि संस्कृतं सह यच्छतु । षट्प्राकृतस्य शिक्षायै क्वचित् कल्पतरुस्स्वयम् ।। इति विज्ञापकः अरैयर् श्रीरामशर्मा Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy