________________
ऋषभदेवस्तोत्रम्
डॉ. आचार्यरामकिशोरमिश्रः
(१)
वन्दे जिनं जगति जैनसमाजपूज्यम्, तीर्थङ्करं प्रथममत्र तपोऽग्रमूर्तिम्, यं जैनधर्मजनकं मनसा स्मरामि,
तस्मै नमो भगवते ऋषभाय देशे ॥१॥
(२)
ज्ञानप्रदोऽत्र जनताशुभचिन्तको यः, विप्रादिशूद्रजनतासमताप्रदः सः । भाषोपदेशकवरो जनताहिते यः,
सम्मानितं तमूषभं प्रणमामि देवम् ॥२॥
(३)
यः कर्मणाऽत्र मनसा च हृदा च वाचा जीवस्य पीडनविराम इहैवमैच्छत् । यः साधनासमयकष्टसहस्रभोगी,
तं ब्रह्मनिष्ठमूषभं शिरसा नमामि ॥३॥
(४) सांसारिकादिसुखसङ्ग्रहमुक्तिदाता, जीवात्मवान् स भगवानपरिग्रही यः । तं सत्यवादिनमहं हृदये स्मरामि,
श्रीजैनधर्मजनकम् ऋषभं नमामि ॥४॥
यः स्वीचकार जडचेतनमूलरूपम्, तस्मिनु कदापि न च यो विकूतिं चकार । जैनप्रवर्तकवराय मुनीश्वराय,
तस्मै नमो भगवते ऋषभाय देशे ॥६॥