SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ऋषभदेवस्तोत्रम् डॉ. आचार्यरामकिशोरमिश्रः (१) वन्दे जिनं जगति जैनसमाजपूज्यम्, तीर्थङ्करं प्रथममत्र तपोऽग्रमूर्तिम्, यं जैनधर्मजनकं मनसा स्मरामि, तस्मै नमो भगवते ऋषभाय देशे ॥१॥ (२) ज्ञानप्रदोऽत्र जनताशुभचिन्तको यः, विप्रादिशूद्रजनतासमताप्रदः सः । भाषोपदेशकवरो जनताहिते यः, सम्मानितं तमूषभं प्रणमामि देवम् ॥२॥ (३) यः कर्मणाऽत्र मनसा च हृदा च वाचा जीवस्य पीडनविराम इहैवमैच्छत् । यः साधनासमयकष्टसहस्रभोगी, तं ब्रह्मनिष्ठमूषभं शिरसा नमामि ॥३॥ (४) सांसारिकादिसुखसङ्ग्रहमुक्तिदाता, जीवात्मवान् स भगवानपरिग्रही यः । तं सत्यवादिनमहं हृदये स्मरामि, श्रीजैनधर्मजनकम् ऋषभं नमामि ॥४॥ यः स्वीचकार जडचेतनमूलरूपम्, तस्मिनु कदापि न च यो विकूतिं चकार । जैनप्रवर्तकवराय मुनीश्वराय, तस्मै नमो भगवते ऋषभाय देशे ॥६॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy