SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ भविकबोधक! विषयरोधक! विगतबोधकचित्तकं समयबोधन! सकलशोधन! विविधबाधनसाधनम् ॥ भवविमोचन! विगतशोचन! विमललोचन! चञ्चलं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥४॥ गुणसमुद्र! महत्त्वमुद्र! विनिद्रसम्पदमुद्रण ! सकलसज्जनजननतारणचरणचारणकारण! ॥ असमसंवर! भविजनम्भर विजितशम्बरशातन! सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥५॥ चलदनर्गलभवदवानलविकलकल्मषभाजनं कपटकौशलकलितपाकलफलितकर्मविपाककम् ॥ लसितलालसललितलाघवदलितबोधबलोदयं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥६॥ गुणविवर्जितविबुधर्जितशमविसर्जितमानसं भयहुताशनशमितशासनमसदुपासनलालसम् ॥ कुगतिसङ्गतिलसदसन्मतिसततसद्गतिवर्जितं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥७॥ अरिपटच्चरहठविलुण्ठितचटुलचेतनविह्वलं मतिविवर्जितचिरतरार्जितनियतितर्जितसक्रियम् ॥ कृतकराञ्जलिमघदवावलिविकलितालसचेतसं सदयमुद्धर जिन! यशोऽभिधमशरणं शरणागतम् ॥८॥ इति श्रीशकलितसकलकलहकोलाहलकपटकुलकलशैलकूटप्रविघटनप्रकटकौशलकुलिशायमाननिःशेषशेमुषीसमुन्मेषपराजितापरापराजितनिर्जराचार्यवर्याचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपद्मेन्दिन्दि रायमाणविनेययशोविजयविरचितं शरणगतोद्धरणाख्यं स्तोत्रं समाप्तम् ॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy