________________
रङ्गमञ्चः
मृदादास्प्रहसनम्
डॉ. अभिराजराजेन्द्रमिश्रः
प्रहसनपात्र-परिचयः मृदङ्गदास:-पाखण्डपरायणः कश्चित्साधुः
पुरुषः- कश्चिन्नागरिक: कुम्भदासः-मृदङ्गदास-शिष्यः (प्रथमः) रक्षिपुरुषः-अङ्गभङ्गदासनामा कश्चित् रक्षिपुरुषः नकुलदासः- मृदङ्गदास-शिष्यः (द्वितीयः)
प्रथमं दृश्यम् (कश्चित् पाखण्डपरायणः कृतकसाधुः नगरोपकण्ठस्थिते उद्याने वितानमातत्य निवसति । तस्य प्रवञ्चनकुशला अनुयायिनः तन्महिमानं प्रचार्य मुग्धान् जनान् समस्या-सङ्कट-व्याधिग्रस्तान् तदन्तिकमानयन्ति, समस्यानिवारणनाटकं च विधाय धनं मुष्णन्ति) कुम्भदासः (कमपि रोगग्रस्तं जनं दृष्ट्वा तत्कुटुम्बिनं प्रति)
भद्र ! औषधालयं गच्छसि ? को नु रोगोऽस्य जनस्य ? भो मम तातोऽयम् ? अयं श्वासरोगग्रस्तः । कदाचिदेवं प्रतीयते यदिदानीमेव श्वासस्ट्यति । मृत्युभयं जायते।
पुरुषः
१०३