________________
फकीरो हि हस्तस्थं भयं स्वमुखेऽक्षिपन् श्वमुखे प्रक्षिप्तवान् तं लालितवांश्च – 'खाद पुत्रक ! खाद, खुदाशपथेन खाद वत्स !' । स च श्वा यथैव भयं तद्धस्तान्मुक्तं तथैव गृहीत्वा खादितवान् । अनेनाऽन्यद् भयं प्रक्षिप्तं तदपि स भुक्तवान् । तत्स्तृतीयं, चतुर्थं, पञ्चमं .... सर्वाण्यपि हि भाणि फकीरः प्रक्षिप्तवान् श्वा च खादितवान् । भर्व्यपुटकं रिक्तं जातम् । प्रक्षेपणं स्थगितम् । शुन उदरं पूरितं, फकीरस्योदरं तु रिक्तमेवाऽऽसीत् । श्वा च तृप्तः सन् पुच्छं पटपटायमानः फकीरस्याऽऽभारं मन्वान इव ततोऽन्यत्र
गतवान्।
इतश्चैतानि दशाऽपि चरणानि तत्रैव वृक्षाधस्ताद् धावितानि । जितुभाई सहसोक्तवान् – 'अरे बाबा ! किमेतत् कृतं भवता?'
'किमपि न कृतं श्रेष्ठिन् !, अल्लाहमहोदयेन यदादिष्टं तदेव कृतं मया । स ममाऽन्तःकरणमागत्योक्तवान् "क्षुधिताय शुने प्रथमं खादयतु", मया च तदाज्ञामङ्गीकृत्य स्वकर्तव्यं पालितम् । ततोऽप्यन्यन्न किञ्चित् कृतं मया' ।
'किन्तु भवानपि क्षुधित एवाऽऽसीत् खलु ! तर्हि किमर्थं सर्वाण्यपि भाणि शुने एव खादितानि ?'
'शृण्वतु भोः ! मह्यं तु अल्लाहमहोदयेन तादृशं मुखं जिह्वा वाणी च प्रदत्ता यत्प्रभावतोऽहं मम दःखमन्यस्मै कथयितं समर्थो भवेयम् । परमेष त मूकः प्राणी । स कथमन्यस्माद याचितं प्रभवेद् यद "श्रेष्ठिन् ! क्षुधितोऽहं, किञ्चिद् ददातु" इति ? ततश्च स क्षुधातुरो न कदाऽपि भवेदित्यपि नैव शक्यम् । अत एव मया तस्मै वराकाय मूकजीवाय सर्वाण्यपि भाणि भोजितानि' ।
'तमुहं भवत्कृतेऽन्यान्यपि भाण्यानीय दद्याम्....' जितुभाई सगद्गदमुक्तवान् ।
'नैव श्रेष्ठिन् ! प्रत्यहमहमेकवारमेव याचे - एष मे नियमः । अल्लाहमहोदयोऽपि हीदमेवेच्छति । अद्य मे उपवास एव भवतु । मूकजीवस्योदरं पूरितं, मम च मनः । अल्लाहमहोदयेन प्रदत्त आहारः स्वयं खादनादपि परस्मै दानादेव मधुरतरो भवति । अद्याऽहं न किमपि ग्रहीष्ये । अद्यतनं दिनं कुक्कुरस्य कृते । सलाम् श्रेष्ठिन् !' इत्येवमुक्त्वा स फकीरस्ततो गतवान् । किन्तु जितुभाई-त्रिवेदिमहोदययोश्चित्ते किञ्चित् सुविचारबीजमुप्त्वा गतः ।
'कियती तस्य सहृदयता दयाऽऽन्तरिकी चोच्चता ! नूनमीदृशानां जनानां सत्त्वमेव संसारं धारयती'त्यादि विचारयन्तौ तौ स्वीयकाऱ्यानं प्रति प्रस्थितौ । स च निन्दको जनस्तयोः पुरतो लज्जया वारं वारं क्षमायाचनं कृत्वा गतः । अस्या घटनाया अद्य बहूनि वर्षाणि व्यतीतानि तथाऽपि जितुभाई प्रायः प्रत्यहमेतद् दृश्यं तादृशं स्मरन् स्वीयभावनां समुल्लासयन् तं फकीरं मनसैव प्रणमति ।।
(पठितसामग्याः)
१०१