SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ फकीरो हि हस्तस्थं भयं स्वमुखेऽक्षिपन् श्वमुखे प्रक्षिप्तवान् तं लालितवांश्च – 'खाद पुत्रक ! खाद, खुदाशपथेन खाद वत्स !' । स च श्वा यथैव भयं तद्धस्तान्मुक्तं तथैव गृहीत्वा खादितवान् । अनेनाऽन्यद् भयं प्रक्षिप्तं तदपि स भुक्तवान् । तत्स्तृतीयं, चतुर्थं, पञ्चमं .... सर्वाण्यपि हि भाणि फकीरः प्रक्षिप्तवान् श्वा च खादितवान् । भर्व्यपुटकं रिक्तं जातम् । प्रक्षेपणं स्थगितम् । शुन उदरं पूरितं, फकीरस्योदरं तु रिक्तमेवाऽऽसीत् । श्वा च तृप्तः सन् पुच्छं पटपटायमानः फकीरस्याऽऽभारं मन्वान इव ततोऽन्यत्र गतवान्। इतश्चैतानि दशाऽपि चरणानि तत्रैव वृक्षाधस्ताद् धावितानि । जितुभाई सहसोक्तवान् – 'अरे बाबा ! किमेतत् कृतं भवता?' 'किमपि न कृतं श्रेष्ठिन् !, अल्लाहमहोदयेन यदादिष्टं तदेव कृतं मया । स ममाऽन्तःकरणमागत्योक्तवान् "क्षुधिताय शुने प्रथमं खादयतु", मया च तदाज्ञामङ्गीकृत्य स्वकर्तव्यं पालितम् । ततोऽप्यन्यन्न किञ्चित् कृतं मया' । 'किन्तु भवानपि क्षुधित एवाऽऽसीत् खलु ! तर्हि किमर्थं सर्वाण्यपि भाणि शुने एव खादितानि ?' 'शृण्वतु भोः ! मह्यं तु अल्लाहमहोदयेन तादृशं मुखं जिह्वा वाणी च प्रदत्ता यत्प्रभावतोऽहं मम दःखमन्यस्मै कथयितं समर्थो भवेयम् । परमेष त मूकः प्राणी । स कथमन्यस्माद याचितं प्रभवेद् यद "श्रेष्ठिन् ! क्षुधितोऽहं, किञ्चिद् ददातु" इति ? ततश्च स क्षुधातुरो न कदाऽपि भवेदित्यपि नैव शक्यम् । अत एव मया तस्मै वराकाय मूकजीवाय सर्वाण्यपि भाणि भोजितानि' । 'तमुहं भवत्कृतेऽन्यान्यपि भाण्यानीय दद्याम्....' जितुभाई सगद्गदमुक्तवान् । 'नैव श्रेष्ठिन् ! प्रत्यहमहमेकवारमेव याचे - एष मे नियमः । अल्लाहमहोदयोऽपि हीदमेवेच्छति । अद्य मे उपवास एव भवतु । मूकजीवस्योदरं पूरितं, मम च मनः । अल्लाहमहोदयेन प्रदत्त आहारः स्वयं खादनादपि परस्मै दानादेव मधुरतरो भवति । अद्याऽहं न किमपि ग्रहीष्ये । अद्यतनं दिनं कुक्कुरस्य कृते । सलाम् श्रेष्ठिन् !' इत्येवमुक्त्वा स फकीरस्ततो गतवान् । किन्तु जितुभाई-त्रिवेदिमहोदययोश्चित्ते किञ्चित् सुविचारबीजमुप्त्वा गतः । 'कियती तस्य सहृदयता दयाऽऽन्तरिकी चोच्चता ! नूनमीदृशानां जनानां सत्त्वमेव संसारं धारयती'त्यादि विचारयन्तौ तौ स्वीयकाऱ्यानं प्रति प्रस्थितौ । स च निन्दको जनस्तयोः पुरतो लज्जया वारं वारं क्षमायाचनं कृत्वा गतः । अस्या घटनाया अद्य बहूनि वर्षाणि व्यतीतानि तथाऽपि जितुभाई प्रायः प्रत्यहमेतद् दृश्यं तादृशं स्मरन् स्वीयभावनां समुल्लासयन् तं फकीरं मनसैव प्रणमति ।। (पठितसामग्याः) १०१
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy