________________
2
प्रास्ताविकम्
SEASE
सम्प्रति शिक्षणं प्रति जागृतिर्वृद्धि गताऽस्ति । 'साक्षरता अभियान'-इत्यभिधानेन सर्वत्र निरक्षरतामपाकर्तुं पुरुषार्थः क्रियते । विविधरीत्या प्रचारः क्रियते । जनाश्च शिक्षणं प्रति यथोद्युक्ता उत्सुकाश्च स्युस्तथोपाया अप्युपयुज्यन्ते । उत्तमं प्रशंसाहँ चेदं कार्यम् । किन्तु नैतावन्मात्रेण किमपि सिद्ध्यति । विविधविषयेषु निबद्धं शिक्षणं यद्यपि जनं विषयाणां ज्ञातारं तु करोत्येव, स जीवविज्ञानं जानीयात् रसविज्ञानं जानीयात् तन्त्रविज्ञानमवकाशविज्ञानं भाषाविज्ञानं गणितं चाऽपि विजानीयादेव, किन्तु सर्वेभ्योऽप्येतेभ्यो महत्त्वपूर्णो विविधविषयाणां च शिक्षणस्य माध्यमेन प्राप्यमाणो यो जीवनबोधोऽस्ति, तस्य का गतिः ? जीवनं प्रकाशयतां सत्संस्काराणां चाऽपि का गतिः ? जीवनबोधः सत्संस्कारा वा किमेतस्माद् विषयाणां बोधात् प्राप्यते खलु ? जीवनमेव शिक्षणस्य मूलोद्देश इत्यत्र कदाऽप्यवधानं दत्तमेव किलाऽस्माभिः ? कः करिष्यति संस्कारदानस्य कार्यमिदम् ?
अद्यतनयुगोऽयं संस्कारोत्तेजको युगोऽस्ति । समधिकतया चाऽसत्संस्काराणामेवोत्तेजकं वातावरणमस्ति । एतादृशी स्थितिमेव चोन्नति प्रगतिं वा गणयित्वा प्रवर्त्तमानस्य समाजस्य समीचीनाया दिशो दृष्टेश्च प्रदानं यदि शिक्षणं कुर्यात् तस्येव तेनैव च तस्य सार्थक्यं स्यात् । केवलं साक्षराणामेव वृद्ध्या न हि समाजस्य राज्यस्य राष्ट्रस्य वा किमपि हितं भवति, न वा स्वस्थः समाजः स्वस्थं राज्यं स्वस्थं वा राष्ट्रं तेन निर्मितिं प्राप्नोति, किन्तु विद्यावतां वृद्ध्यैव कार्यमेतत् सिद्ध्यति ।
पुरा हि गुरवो न सर्वा अपि विद्याः स्वकीयेभ्योऽनुयायिभ्यो ददति स्म किन्तु कतिपयविद्या हि गुप्ततया संरक्षन्ति स्म । गाम्भीर्यादिगुणोपेताय सुयोग्याय पात्रायैव ता दीयमाना आसन् येन तासां सदुपयोग एव स्यात् । अत्र तासां सदुपयोग एव नाऽऽसीदाशयः किन्तु येन केनाऽपि यद्वा तद्वा प्रयोगेण जायमानादहिताद् रक्षणार्थमेव तत्र जागरूकताऽऽसीत् । यदि न लभ्येत तादृशं पात्रं तर्हि गुरुजनेन सहैव ता विद्या अपि विलयं प्राप्नुवन्ति स्म । एष आसीद् विवेकः ।
वर्तमानकाले तु सर्वं विपरीतं दृश्यते । वैज्ञानिका अन्वेषणेन यदप्युपलभन्ते तत्सर्वमपि चालनीमनुपयुज्यैव जगत्समक्ष प्रस्तुवन्ति । हिताहितविवेको नाऽत्र परिदृश्यते । अस्या उपलब्धेः कीदृश उपयोगो वा भविष्यति ? अनेन च सत्तत्वं बलवद् भविष्यत्युताऽसत्तत्वम् ? - इत्याद्यविचार्यैव सर्वं लोकभोग्यं क्रियते । फलतश्च
SASURA
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org