SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विविहचित्तकरणत्थं कहेसि, किंतु अस्सि पासाए मए कियंतकालं जाव वसियव्वं ति न पासेसि, अओ विसयवामूढाणं केरिसी ठिइ ? त्ति मए हसिअं" । Jain Education International 2010_04 नागदत्तो वि मुणिवयणेण आउस अप्पं पासंतो साहुं पुच्छइ-“हे भयवंत ! मम जीवणसे कियंतमत्थि ?" । मुणी कहेइ- "सत्तदिवससेसमत्थि । अज्जप्पभिइ सत्तमे दिवसे संझाकाले तुं मच्चुं पाविहिसि" । नागदत्तो पुच्छइ - " किं भंते ! हं समाहिणा वा असमाहिणा वा मरणं पाविस्सं ?" । मुणिवरो आह- "नागदत्त इओ पंचमे दिवसे तव मत्थए सूलपीडा होस्सइ, तं असहेज्जसूलपीडं तीहिं दिणेहि अणुभविअ मरणं पाविहिसि" । नागदत्तो तं सुणिअ, महप्पाणमग्गओ अप्पाणं हसणपत्तं गणितो, अप्पकेरासब्भपउत्ति धिक्कुणंतो, नेत्तेर्हितो अंसूइं मुंचंतो साहुं कहेइ- “हे भदंत ! किल सच्चो हं हसणीओ जाओ, दुल्लहं माणवभवं पावित्ता मए पोग्गलिअसुहपसत्तेण किंपि परलोगाराहणं न कयं, निष्फलो गमिओ मणूसो भवो, अहुणा किं करोमि ?" इअ बोल्लिऊण रुयंतो मुणिपाएसु पडिओ । समणो वि नागदत्तं कहेइ " हे सावग ! जह रण्णे एक्को महारुक्खो अत्थि, तत्थ संझाए दूरयराओ आगच्छिऊण पक्खिणो साहासु वसंति, पुणो पहाए संजाए उड्डेऊण अन्नत्थ संचलंति, पुणो मिलेज्ज न वा मिलेज्जा, एवं भवे एयारिसो कुडुंबमेलो जाणियव्वो । अप्पणो एव अत्थसाहणपरा 'सत्थिआ सव्वे संसारिणो जीवा नायव्वा, तुमं पि अप्पस्स अत्थं साहेहि" I नागदत्तो पढमहासस्स कारणं नच्चा अप्पाणं अहण्णं मण्णमाणो बीयवारहसणस्स कारणं पुच्छइ । तया मुणी कहेइ - "हे - नागदत्त ! भुज्जापुत्ताईसु मूढप्पाणो संसारसरूवं न जाणेइरे, जओ तुं जं पुत्तं मन्नेसि, जेण पुत्तेण आनंदिओ होज्जा, जस्स मुत्तेण भरियंपि भोयणं पियं गणेसि, सो तुज्झ पुत्तो तव भज्जाए जारपुरिसो आसि । नायसरूवेण तए एसो हणिओ समाणो, मरिऊण तव भज्जाए पुत्तत्तणेण समुन्नो । तुं सत्तुं पि पिअं पुत्तं मन्नेसि जया सो तुह पुत्तो जोव्वणवंतो होस्सइ, तया तव घरुवक्खरजुअभव्वपासायं विक्केहिइ, तव भज्जाए विसं दाऊण मारिस्सइ, 8 तुम्ह पुत्तो कुले कुलंगालो होही । संसारीणं एरिसी ठिई इअ चिंतिऊण मए बिइयवारं पि हसिअं" । एअं सुणित्ता नागदत्तो कहेइ- "हे भगवंत ! पुंछलीए भज्जाए, पुत्तत्तणेण य उप्पन्नस्स सत्तुणो सरूवं जाणिऊण किल भोगेहिं हं वंचिओ म्हि । अ १. स्वार्थिकाः ।। ११४ For Private Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy