________________
अनुक्रमः
कृतिः
कर्ता महावीरवाणी चित्रकाव्यानि
स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीपार्श्वनाथस्तोत्रम्
स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीपार्श्वेश्वरस्तोत्रम्
स्व. प्रवर्तकमुनिश्रीयशोविजयः धर्माभासकुलकम्
विजयशीलचन्द्रसूरिः गीतम् - न विधिरपि दयते
प्रा. अभिराजराजेन्द्रमिश्रः - उत्तरायणं स्वागतं कुरु
विद्वान् महाबलेश्वरशास्त्री गङ्गाष्टकम्
विद्वान् महाबलेश्वरशास्त्री ग्रामजीवनम्
डॉ. वासुदेव वि. पाठकः ऐक्यमेव
डॉ. वासुदेव वि. पाठकः आस्वादः - चिन्तनधारा
मुनिरत्नकीतिविजयः - किं दुःखस्य मूलम् ?
मुनिधर्मकीर्तिविजयः - प्राणानप्यविगणय्य परोपकारं कुर्वाणा जीविनः मुनिकल्याणकीर्तिविजयः - सरलाः स्याद्वादसिद्धान्ताः
मुनित्रैलोक्यमण्डनविजयः जैनदर्शनसत्कतत्त्वविभावना: - मुक्तिः
मुनित्रैलोक्यमण्डनविजयः सोमदेवस्य कृतिरत्नं यशस्तिलकम्
एच्. वि. नागराजराव् पत्रम्
मुनिधर्मकीर्तिविजयः सुभाषितानि कुंग-फु-त्झेवर्यस्य
मुनित्रैलोक्यमण्डनविजयः काव्यानुवादः - दुनिया(जगत्)
मुनिकल्याणकीर्तिविजयः - मूर्खः
मुनिकल्याणकीर्तिविजयः माता
डॉ. वासुदेव वि. पाठकः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org