________________
शाह
BAAT
S
शाकाठवावाशामकहान
लकSAR
ARTHA
किमपि सत्यं नास्ति किम् ?"
"नहि मातः ! इदं सत्यं नास्ति । एषा मिथ्या छलना च । इदं मायाया न्द्रजालम् । अहं गच्छामि चिरन्तनसत्यस्य सन्धानाय ।"
अयं तत्त्वोपदेशोऽशिक्षिताया जनन्या बोधगम्यो नाऽऽसीत् । सा एतावदेव जानाति यत् तामेकाकिनी परित्यज्य तस्या जीवनसर्वस्वभूतः पुत्रः संन्यासी जात इति । जीवनकुसुमं तस्या वृन्तच्युतं भविष्यति । तस्याः कल्पनाकाननस्य कल्याणी पिकवधूः मूका जाता । हृदयस्य रक्तं स्तन्यं कृत्वा सा वर्धितवती पुत्रस्य जीवनतरुम् ।। सा जननी । तस्याः पुत्रः शङ्करः । इतोऽप्यधिकं सत्यं किं वा भवेत् ? इतोऽपि मङ्गलकरं किं स्यात् ? चिन्तया म्रियमाणा जननी रोगशय्यायां शिशुरिव व्यलपत् । हाय ! अश्रुधारां मार्जयितुं तत्र नाऽऽसीत् पुत्रः, कल्याणी पुत्रवधूर्वा । न वा कोऽपि बन्धुजनः । प्रतिदिनमिव स्रोतस्विन्या धारा अझरत् निःसङ्गवालुका-शय्यायाम् । कुटीरस्य बहिरङ्गणे विरौति कपोतवधूः विधुरकण्ठेन।
तदा आचार्य शङ्कर आसीत् उत्तरापथस्य काश्मीरभूखण्डे । मण्डनमिश्र, भारतीदेवीं, बौद्धपण्डितान् च तर्केण पराजित्य स सनातनधर्मस्य विजयपताकामुड्डायितवान् । तस्य नामश्रवणेन हृत्कम्पो जायते बौद्धानाम् । समग्रा जनता तं स्वीकरोति भगवतः शङ्करस्य अवताररूपेण ।
प्रभाते एकस्मिन् कमनीये लग्ने पदचारणं करोति स कस्मिंश्चिदुद्याने । मन्दमलयानिलस्तस्य काषायवसनमुड्डाप्य मधुरं सङ्गीतं श्रावयति । विहगानां कूजित जागरयति नूतनजीवनमन्त्रस्य आद्यप्रणवम् । गगने पवने पत्रे फले च सम्पूरितः सात्त्विकतायाः सुमधुरस्पर्शः । ऋषिप्रतिमस्य प्राणतलेऽपि सात्त्विकभावानां चञ्चलवीचीवल्लरी मस्तकं ताडयति स्म।
निकटस्थानां वृक्षशाखानां प्रकम्पनेन सह पक्षिशावकानामुल्लसितचीत्कारेण चमत्कृतः शङ्करः । पक्षिणी स्वचञ्च्वा आहारखण्डं ददाति शावकस्य मुखे । तं स्वीकृत्य शावक आनन्देन चीत्करोति । पक्षिणी तु चञ्च्वा चञ्चं संस्पर्श्य स्वीयं सकलं स्नेहं ममतां च समर्पयति । वृक्षशाखानां निभृते नीडतले अभिनीतमिदं स्नेहसम्भाषणं गभीरतया समस्पृशत् शङ्करस्य प्राणान् । त्यागपूतं तस्य प्राणतलं ममतामय्या संवेदनया आर्द्र जातम् । निश्चले निरुद्विग्ने च मनसि तस्य चञ्चलमधुमयानां भावानामालोडनं जातम् ।
सलम
उद्यान
SAIResper
ANASE
A
/
१०
१०४
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org