________________
PO
आसन् । अत एव लङ्केश्वरकल्पास्ते कमपि सहायभूतं मारीचमेव प्रतीक्षमाणा आसन् । तावदेव घटितोऽसौ सर्वार्थसिद्धियोगः ।
- वत्स बलदेव ! महिषी तु दोग्ध्री प्रतीयते । कियता मूल्येन क्रीता ?
पयोमुखः कश्चिद् विषकुम्भकल्पो वृद्धोऽपृच्छत् । -- पितामह ! याचितं तु तेन षट्सहस्रमितम् । परन्तु यथाकथ
ञ्चित्प्रवीभूय सार्धपञ्चसहस्रेण दत्तवान् । सार्धपञ्चसहस्रेण ? हन्त, कीदृशं युगमायातम् । हस्तिनीमूल्येन । महिषी क्रीयते ! अथ, दुग्धं कियद् ददाति ? दशलीटरमितं प्रातः । तावदेव प्रदोषेऽपीत्यवददसौ । बलदेवो वदति स्म। एते जाल्माः प्रायेणाऽसत्यजालं वयन्ति । प्राप्तावसरो दाम्भिक सम्प्रति मुखदरीमुद्घाटितवान् । परन्तु यद्यष्टलीटरमितमपि ददाति र
क्षीरं तदाऽपि साधु मन्ये । - मासं यावदसौ अत्रैव वर्तते । महिषी च मत्पावें । क्षीरपरीक्षणं
स्वयमेवं सुकरं भविष्यति । बलदेवोऽभणत् । सम्यगाह भवान् । कश्चित् स्निग्धहृदयोऽवदत् । परन्तु भ्रातः हरियाणामहिषी महार्घा क्रीत्वा भवताऽस्मद्ग्रामस्य नाम ख्यापितम् । सोऽपि ज्ञास्यति यदस्मिन्नग्रहारेऽपि सुभगम्मन्या: PAN
केचन वसन्त्येव। - अथ महिषीं प्रसूताऽस्ति, महिषं वा ? कश्चित्पृच्छा
दरिद्रस्तावदेवाऽपृच्छत् ।
महिषीम् । - तदयमपदो महान् लाभः । स्निग्धहृदयो भूयोऽप्यवदत् खलानां
हृदयानि दग्धुकामः । बन्धो बलदेव ! कतिपर्यवर्षानन्तरमियं
महिषीवत्सतरी एव स्वमातुर्मुल्यं तुभ्यं निर्यातयिष्यति । शनैः शनैः सम्मर्दोऽपगतः । प्रदोषध्वान्तो गाढात्प्रगाढतरः सञ्जातः । बलदेवोऽपि महिष्यावासचिन्तायां मग्नः सक्रियो जातः ।
(HEAVGAVHAVHAVSAVGAVSAVGAVHAVGAVSAVGAVHAVGAVHAVGAVGAVGAVHAVGAVHEAVSAVG
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org