________________
वाचकानां प्रतिभावः
मान्याः ! सादरं नमः ।
श्रीविजयशीलचन्द्रसूरिणा निर्दिष्टस्य कीर्तित्रय्या च सम्पादितस्य नन्दनवन - कल्पतरोस्त्रयोविंशी शाखा प्राप्ता । अत्र प्रकाशितां सत्यवतीकथां कविकवयित्रीगीतं च दृष्ट्वा प्रसीदति मम मनः । मुनीनामन्यलेखकानां च लेखाः कथाः कविताच सरला: सरसा मनोहराश्च सन्ति । षाण्मासिकीयं संस्कृतपत्रिका सततं प्रकाशिता स्यादिति कामये ।
वाचकानां प्रतिभावः
सम्पूज्याः,
a
Jain Education International 2010_04
पालक्काडु
नन्दनवनकल्पतरोः त्रयोविंशतितमा शाखा अत्र प्राप्ता अस्ति । समग्रं पुस्तकं वीक्षितम् । एकाग्रमनसा सर्वम् आस्वादयितुम् उत्सुकः अस्मि । अयनपत्रस्यास्य प्राप्त्या पठनेन च अहम् अत्यन्तम् आनन्दं अनुभवामि ।
धन्यवादाः ॥
भवदीयः रामकिशोर मिश्रः खेकड़ा (बागपत) उ.प्र. 480
वाचकानां प्रतिभावः
पूज्यानां चरणारविन्दयोः प्रणामाः
नन्दनवनकल्पतरोः शाखाः क्रमशः प्राप्यन्ते । तासां पठनेन मोदमनुभवामि । प्रतिशाखं वाचनीयता वर्धमानाऽस्ति इत्येतत् महते सन्तोषाय ।
डॉ. विश्वास: मङ्गलूरुः
9
For Private & Personal Use Only
इति भवदीय, रवीन्द्रः
www.jainelibrary.org