SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः मान्याः ! सादरं नमः । श्रीविजयशीलचन्द्रसूरिणा निर्दिष्टस्य कीर्तित्रय्या च सम्पादितस्य नन्दनवन - कल्पतरोस्त्रयोविंशी शाखा प्राप्ता । अत्र प्रकाशितां सत्यवतीकथां कविकवयित्रीगीतं च दृष्ट्वा प्रसीदति मम मनः । मुनीनामन्यलेखकानां च लेखाः कथाः कविताच सरला: सरसा मनोहराश्च सन्ति । षाण्मासिकीयं संस्कृतपत्रिका सततं प्रकाशिता स्यादिति कामये । वाचकानां प्रतिभावः सम्पूज्याः, a Jain Education International 2010_04 पालक्काडु नन्दनवनकल्पतरोः त्रयोविंशतितमा शाखा अत्र प्राप्ता अस्ति । समग्रं पुस्तकं वीक्षितम् । एकाग्रमनसा सर्वम् आस्वादयितुम् उत्सुकः अस्मि । अयनपत्रस्यास्य प्राप्त्या पठनेन च अहम् अत्यन्तम् आनन्दं अनुभवामि । धन्यवादाः ॥ भवदीयः रामकिशोर मिश्रः खेकड़ा (बागपत) उ.प्र. 480 वाचकानां प्रतिभावः पूज्यानां चरणारविन्दयोः प्रणामाः नन्दनवनकल्पतरोः शाखाः क्रमशः प्राप्यन्ते । तासां पठनेन मोदमनुभवामि । प्रतिशाखं वाचनीयता वर्धमानाऽस्ति इत्येतत् महते सन्तोषाय । डॉ. विश्वास: मङ्गलूरुः 9 For Private & Personal Use Only इति भवदीय, रवीन्द्रः www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy