________________
कथा
प्राकृतविभाग:
पाइयविन्नाणकहा जिणदासस्स कहा
आचार्यविजयकस्तूरसूरिः पावोदएण नस्संति, संपयाओ सुरक्खिआ ।
पुण्णोदएण जायंति, जिणदासो नियंसणं ॥१॥
अस्थि विविहजिणवराणेगवरचेइअअलंकिया धम्मपुरी नाम नयरी । तत्थ ) जिणदासो दाणसीलो सेट्ठिवरो आसि । तस्स सीलालंकारविहूसिआ जिणमई P धम्मपत्ती, ताणं च दुण्णि पुत्ता, एगो जिणदत्तो अवरो अ जिणरक्खिओ। है P अहिगदाणगुणरंजिएण निवेण नयरसेट्ठिपयं दिण्णं, तेण लोगमाणणीओ सो संजाओ। -
पुवज्जिअपुण्णखीणयाए एगया दाणगुणरंजिआ लच्छी देवी मज्झरत्तीए का तस्स रसवईघरे आगम्म रोयणं कुणेइ, रोयणं सोच्चा सेट्ठी वियारेइ 'मज्झरत्तीए को दुक्खी रोयइ ?' नियभज्जं उट्ठाविअ दीवं गहिऊणं तत्थ आगच्छइ, तहिं, रोयमाणिं एगं इत्थि पासेइ, पुच्छइ य - "तुमं का सि ? केण य कारणेण त रोएसि?" त्ति रोयणकारणं च पुच्छइ । सा कहेइ "हं लच्छी तुज्झ दाणगुणरंजिआ अज्ज जाव तव गेहे गुणाणुरागबद्धा सुहेण ठिआ । अहुणा ते पुण्णं झीणं, तओ हं तव गेहाओ गमिस्सामि त्ति पेमबद्धा पुच्छिउं आगया" । सेट्ठिणा उत्तं - "एगसरिसी अवस्था कस्स होइ ? एत्थ किं चोज्जं ? सुहेण गच्छसु तुं" ।
लच्छीदेवी तन्नेहपासबद्धा वएइ- "इओ अट्ठमे दिणे गच्छिस्सं, ताव तुं मज्झ 7 किवाए जहेच्छं विलस त्ति" वोत्तूणं सुरालयं गया ।
पच्चूसे सेट्ठी वियारेइ - 'जइ लच्छी निय-इच्छाए गच्छइ, तया निक्कासणमेव वरंति चिंतित्ता, घरसारवत्थूणि गेहाओ बाहिरं निक्कासिअ दीणाणाहदुहिजणाणं दाणं दाउं पउत्तो । एवं सत्तदिणं जाव, अट्ठम य दिणे निद्धणो जाओ सो तत्थ : ठाउं अचयंतो नयराओ बाहिं संझाए नईतडत्थिए नियपासाए सपरिवारो गओ। तत्थ रत्तीए मुसलपमाणधाराहिं मेहो वुट्ठो । जलपूरेण नई पवाहिआ । , पासायब्भंतरजलप्पवेसणेण जिण्णपासाओ पडिओ । सव्वाइं वत्थूणि जले पवाहिआणि । सेट्ठी जीवरक्खणत्थं भज्जा-पुत्तजुगसंजुओ रुक्खमारूढो पवहति ।
--
१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org