SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मृतायाः पत्न्या अन्तिमविधि कृत्वा पतिर्गृहं प्राप्तः । तावताऽऽकाशे विद्युत् प्रकाशिता मेघगर्जनं च जातम् । एतद् दृष्ट्वा पतिना चिन्तितं – 'नूनं प्राप्ता सा तत्र !' । ग्राहकः अयं कुक्कुरो विश्वासार्हस्त्वस्ति खलु ? विक्रेता अवश्यम् । मयाऽयं वारत्रयं विक्रीतः । प्रतिवारं स मत्समीपमेव प्रत्यागच्छति। सुज्ञः मम पितामहो मृत्यकालेऽस्मत्कृते दशलक्षं रूप्यकाणां मुक्त्वा स्वर्गतः । । अज्ञः मम पितामहस्तु विंशतिर्लक्षं मुक्त्वा गतः । पर स्वज्ञः मम पितामहस्तु सर्वमपि जगद् मुक्त्वा गतः । ९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy