________________
मृतायाः पत्न्या अन्तिमविधि कृत्वा पतिर्गृहं प्राप्तः । तावताऽऽकाशे विद्युत् प्रकाशिता मेघगर्जनं च जातम् । एतद् दृष्ट्वा पतिना चिन्तितं – 'नूनं प्राप्ता सा तत्र !'
। ग्राहकः अयं कुक्कुरो विश्वासार्हस्त्वस्ति खलु ? विक्रेता अवश्यम् । मयाऽयं वारत्रयं विक्रीतः । प्रतिवारं स मत्समीपमेव
प्रत्यागच्छति।
सुज्ञः मम पितामहो मृत्यकालेऽस्मत्कृते दशलक्षं रूप्यकाणां मुक्त्वा स्वर्गतः । ।
अज्ञः मम पितामहस्तु विंशतिर्लक्षं मुक्त्वा गतः । पर स्वज्ञः मम पितामहस्तु सर्वमपि जगद् मुक्त्वा गतः ।
९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org