________________
॥७॥
શી
नणु पन्चया धराए समत्तणं हेलया हणंतेवं । मा मूढ ! चिंतसु जओ धरणीथणमंडला इमे सुहया मा भंजउ गिरिराया जो होउं भूमिभालतिलयसमो। भूमीए सोहग्गं अकलंकमलंकियाइ अप्पेइ गिरिरवि गरुओ, गरुओ गुरू वि, गुरुअत्तणे समाणे वि। सययं वुड्डीए तह जंगमभावेण गुरुअणो भिन्लो “वड्डाणं संनिज्झे को लाभो ?' मूढ ! मन्नसु न एवं । छाया य सीयपवणो नणु लभते गिरितलम्मि भो गिरिसिहर ! मणम्मी एगल्लत्तस्स वहसि किं खेयं ?। नणु निच्चेगागित्तं तुंगाणं हवइ विहिलेहो भो पन्वय ! गबुद्धय ! फोडिज्जंतं निरिक्व खुद्दनगं । कामं हससु, परं सो देव्बं पत्थेइ जोगखेमं ते दूरा निरिक्ख सिहरं मा धावसु मुद्ध ! गिरिसमीवम्मि। अभिओ उत्तुंगाणं जम्हा निन्नत्तमेव संभवइ
કરો.
રૂ
જો
रत्तुप्पलदललंकियनियबहिरंगं निरिक्ख सरवर रे !। तुज्झ न दप्पावसरो नणु नियमलिणंतरं पेच्छ
૨૬ किच्चडभरिओ काओ कोमलकमलाण होड़ मे निलओ ? सर ! नेवं संतप्पसु कमलाणि णु होति कद्दमम्मि जओ ॥१७॥ सुव्वइ हंस-सरोवर-कमलाणं संगमो पुरा काले । इहि पुण बग-ददुर-सेवालाणं स संभवइ
૩૮ गामम्मि सरं सम्मि कद्दमो तत्थ धवलकमलवणं । अबुहजणाण य गामो विहिवंकत्तं अहो ! असमं લોકો जत्थ पुरा पउमायरवरम्मि खेलिंसु सुभग ! सियहंसा । ही ! तत्थेवज्ज बगा सहरं विहरंति भरियसेवाले ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org