SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मर्मा-नर्मा MIRMIRMIRALAM अरे ! किंनिमित्तोऽयं पुरस्कारो भवत्या प्राप्तः खलु ? प्रलम्ब-भाषणस्पर्धायामभवमहं विजेत्री, तदर्थमेषोऽवाप्तो मया । ननु। पतिः ननु विषयः क आसीत् तत्र स्पर्धायाम् ? पत्नी "अल्प-भाषणस्य लाभाः" । ------- ग्राहकः शुकोऽयं मया ह्यो भवतो हट्टतः क्रीतः । भवता कथितमासीद् लियो यदयं वदन् शुको' वर्तते । किन्तु स तु न भाषते किमपि। विक्रेता मया विक्रयक्षणे किमुक्तमासीत् । स्मरतु भवान् । ग्राहकः भवता कथितं यदयं यद् यत् श्रोष्यति तत् तत् सर्वमुच्चारयिष्यति। सत्यम् ? विक्रेता सत्यमेव तत् खलु ! किन्त्वत्र समस्यैतावत्येव यदयं बधिरो वर्तते । ५ अहं किं करोमि? - ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy