SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ किन्तु तादृशोऽप्यवसर आगतो यदा कान्ताऽऽपन्नसत्त्वा जाता । सायं यदा मोहनो रमेशश्च गृहं प्रत्यागतौ तदा मोहनं समुद्दिश्योक्तवती - 'कदा मिष्टान्नं भोजयति ?' इति । मोहनः किमपि नाऽभिज्ञातवान् किन्तु लज्जया रक्तमुखां कान्तां दृष्ट्वा मर्माऽभिज्ञातवान् । माससप्तकं यावत् सीतैव कान्तायाः परिचर्यां कृतवत्यासीत् । प्रसूत्यै कान्ता पितृगृहं गतवत्यासीत् । तत्र च सा पुत्रयुगलं प्रसूतवती । तस्मिन्नेव वर्षे मोहनो रमेशश्च नियोगं त्यक्तवन्तौ, सहकारितायां च स्वान्त्र्येण हीरकाणां यन्त्रागारमारब्धवन्तौ । उभावपि वयस्यौ प्रभूतं परिश्रमं कुर्वन्तावास्ताम् । ‘मनुष्ययत्न ईशकृपा' इति न्यायात् तयोर्व्यवसायः सवेगं प्रवृद्धः । प्रसूत्यनन्तरं कान्ता त्रिभिर्मासैर्यदा प्रत्यागतवती तदा तु मोहन - रमेशौ तयोर्भाटकेन गृहीतापवरकौ तत्स्वामिनः सकाशात् क्रीतवन्तावास्ताम्। मासत्रयेणैव तौ सम्यग् धनमर्जितवन्तावास्ताम् । एष च तयोर्विकासः सततं प्रवृत्तः प्रवृद्धश्च । शनैः शनैश्च तयोर्यन्त्रागारेऽनेके कर्मकरा नियोगं प्राप्तवन्त आसन् । व्यवसायकार्यार्थं च ताभ्यां विदेशप्रवासोऽपि कृत आसीत् । अपवरकयोः स्थाने उभयोरपि स्वतन्त्रे गृहे विनिर्मिते आस्ताम् । शीतकयुते द्वे कार्यालये अपि जाते, कार्याने अपि च तौ क्रीतवन्तावास्ताम् । पञ्चषैर्वा वर्षैरेव तावपेक्षातोऽप्यधिकं धनसम्पादनं कृतवन्तावास्ताम् । रमेशस्य पुत्रोऽष्टवर्षीय आसीत् । एकदा रात्रौ रमेशस्याऽसह्या हृदयवेदना समुत्पन्ना । सीता चीत्कारं कुर्वतीव मोहनायाऽऽकारितवती । मोहनोऽपि धावन्नेव समागतः । स्थितेर्गाम्भीर्यमाकलय्य चालकमादिश्य झटिति कार्यानमानायितवान् । सत्वरं च रमेशं चिकित्सालयं नीतवान् । किन्तु रमेशः स्वस्थितिं सम्यगभिजानन्नासीत् । स मोहनस्य हस्तं स्वहस्तेन गृहीत्वा - 'अथ सर्वं त्वदधीनं, त्वया सम्यग् निर्वोढव्यम्' इति प्रेरितवान् । चिकित्सालयप्रापणात् पूर्वमेव रमेशो नेत्रे निमीलितवान् । मोहनेन बहु क्रन्दितम् । रमेशस्याऽन्तिमयात्रायां स्वस्कन्धे तच्छवं वहता तेनाऽनुभूतं यत् तस्य पादावशक्तौ जाताविव ! सर्वोऽप्युत्तरविधिः परिसमाप्तः । मोहन उपसीतमागतः । इदानीं व्यावसायिकं सहकारित्वमसौ वियोक्ष्यतीति कल्पयन्तीं सीतामुद्दिश्य हस्तौ संयोज्य मोहनो विज्ञप्तिमिव कुर्वाणोऽवदत् - ' भ्रातृजाये ! सम्प्रत्यहमेकाकी सञ्जातोऽस्मि । किन्तु Jain Education International ६१ For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy