________________
GK20202020202020202020202020202020202
वस्तु वा प्रस्तौति, तदुपरि कथं सुमहानट्टहासस्तैः क्रियते येन तस्य प्रसादनं संभवेत् । ॐ "किमिति भवानस्य मुख्यातिथेविनोदेष्वेवं तारस्वरीयमट्टहासं करोती'"ति पृष्टास्तादृशा र जना आङ्ग्लभाषायामित्थं तत्कारणमपि प्रस्तुवन्ति – “Pleasure is power, money Ais honey : My Boss's jokes are so much funny.'' अर्थात् “यस्य प्रसाद
एवाऽस्मान् शक्तिमतो विदधाति, सम्पदं प्रयच्छति, तस्य ममाऽधिकारिणो विनोदा ल अत्यन्तं हर्षाधायका भवन्ति, अतो हसामि" इति । एवंविधानां जनानां करद्वयं » सत्ताधारिणां भाषणकाले सर्वदा व्यस्तं, तालिकाध्वनिनिरतं च तिष्ठति यतस्तेषां सूक्ष्मा k४ दृष्टिः सर्वदा तादृशानवसरान् प्रतीक्षते यन्महामहिमशालिनोऽस्याऽतिथे षणे किं र 2 खलु तादृशं वाक्यं निर्गच्छेद् यदुपरि साटोपं करतलध्वनिर्विधीयेत येनाऽन्येऽपि ॐ करतलध्वनि कुर्युः, वक्ता च प्रसन्नो भवेत् ।'
'तदिदं त्वस्माभिरेषु दिवसेषु साहित्यजगति, ग्रन्थप्रकाशनक्षेत्रे चाऽपि सुस्पष्टं - दृश्यते एव यद् बहवो नैसर्गिकप्रतिभाशालिनः कवयः, कथाकाराश्च सश्रमं लेखनं ॐ विदधति किन्तु तेषां पाण्डुलिपीनां प्रकाशानाय न कोऽपि प्रकाशक उत्सहते' किन्तु ॐ र यदि कश्चनाऽर्धदग्धः कतिपयपदानां हठादाक्रष्टा लेखकः प्रशासने उच्चाधिकारी भवेत्,
सत्ताधारी वा भवेत्, तस्य किंभूत-किमाकारमपि लेखनं प्रकाशयितुं प्रकाशका
अहमहमिकया प्रवर्तेरन् । प्रकाशिते च ग्रन्थे तस्य प्रशस्तये बहवः स्वार्थसाधन• पराश्चाटुकाराः समीक्षालेखनाय समुत्सहेरन् । पत्रकारा अपि तादृशानां सत्ताधारिणां
ग्रन्थस्य समीक्षाणां स्वपत्रिकासु प्रकाशने सविशेष रुचिमन्तो दृश्येरन् । विदुषां, समर्थकवीनां वा ग्रन्था उपेक्षा-करण्डकेषु कामं प्रक्षिप्येरन्निति प्रत्यहं पश्याम एव।'
चातकेनैतदुपरि टिप्पणी कृता, 'वत्स प्रवीण! जानास्येव त्वं यत्सत्ताधारिणां 5 लेखनस्य मूल्याङ्कनं तद्गुणावगुणाधारमादाय न विधीयते, अपि तु कस्य पदं
कियदुन्नतमस्ति, कस्य सिंहासनं च कियत्महाघमस्ति, तत्सर्वं सन्धाय क्रियते ।
अतः सत्तासीनानामेव पुस्तकानि प्रकाश्येरन्, तान्येव च यदि सामूहिकक्रयाभियानेषु, ॐ पुस्तकालयानां कृते क्रययोजनासु च क्रीयेरन्, किमत्र चित्रम् ?' इदं खलु सर्वानुभूतं ल सत्यमासीदतो न केनाऽप्यस्य प्रतिवादः कृतः ।
प्रवीणेन तदनन्तरं साफल्यस्य मूलमन्त्रभूता अन्येऽपि चाटुप्रकाराः संसूचिता ॐ 'ये खल्वेषु दिवसेषु सर्वत्र प्रत्यक्षीक्रियन्तेऽपि । सत्ताधीशवंशजानां, पुत्रादीनां च
चाटुक्रियाऽप्यमोघफलदायिनी भवति । अद्य राजनीतौ सा दृश्यत एव । अपरं च वयं जानीम एव यदि कश्चन मुख्यातिथि: सत्ताधारी वा स्वकीये भाषणे सुतरामयथार्थं
02020202020202020202020202020202020200
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org