SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Q20202020202020202 - प्रचारो यदि प्रचारमाध्यमैः क्रियते तर्हि सामान्या अल्पज्ञा लोकास्तमभिनेतारं तु ॐ देववत् पूजयिष्यन्त्येव, तं देवालयं, तं ज्योतिर्विदं, तं साधुं चाऽपि पूजयिष्यन्ति। ॐ तदैव चातकेन स्मारितं यद् 'अमिताभबच्चनाख्यस्याऽभिनेतुर्मूतिर्मन्दिरमेकं , 15 च भारते निर्मितमस्तीति वृत्तं तेन पठितमासीत् । देववत् पूज्यते स जनैः । यथापूर्वं "नाऽविष्णुः पृथिवीपतिः" इत्याधुक्तिभी राजानो विष्णोरवतारवत् पूज्यन्ते स्म, तथाऽद्य शाहरुखखानादयोऽभिनेतारः पूज्यन्ते' । चातकपत्नी प्रोक्तवती- 'न केवलं ते पूज्यन्ते अपि तु किशोरीभिरल्पज्ञाभिर्युवतीभिश्च काम्यन्तेऽपि स्वपतित्वेनेति किं न पठन्ति भवन्तो वृत्तपत्रेषु ?' तदैव मया भगवतो वेदव्यासस्य तत् कालजयि पद्यं स्मृतं यत्र त्रिकालज्ञेन, लोकमानसमर्मज्ञेन तेन कियन्मार्मिकं रहस्यमुदीरितमासीत् सहस्राब्दीभ्यः पूर्वमपि "द्वाविमौ पुरुषव्याघ्र ! परप्रत्ययकारिणौ । स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ।" इदमनुसृत्यैवाऽन्यासु भाषासु तादृश्य सूक्तयः प्रचलिताः स्युः - “Noth> ing Succeeds like success", सत्यमपीदम् । यथा खलु गड्डरिकाप्रवाहपतिताः र कामिन्योऽद्य तमेवाऽभिनेतारं कामयन्ते यः सर्वासां कामितः स्यात् ! एवमेव लोकस्तमेव पूजयितुमुन्मत्तवत् प्रवर्तते यः पूर्वमेव पूजितः स्यात् । सफला एव फलं ॐ लभन्ते। अत एव प्रचारतन्त्रेण प्रख्यापिता अभिनेतारः परःकोटिमुद्राव्ययेनाऽऽकार्यन्ते र महोत्सवेषु, विख्याता गायका आकार्यन्ते सङ्गीतोत्सवेषु । गड्डरिकाप्रवाहोऽयं लोकं पूजितपूजकं कल्पयति । अत एव प्रचारतन्त्रानुरोधेन मुख्यातिथित्वेन सत्ताधारिण एवाऽऽकार्यन्ते, न विद्वांसो न वा वैज्ञानिकाः । कः खलु पृच्छेत्तान् वराकान् ? अत एव तेषां सत्ताधारिणामेव चाटुकारिता क्रियते ये युगेऽस्मिन् प्रचारानुकूलाः स्युः । कस्मिन्नप्युत्सवे निरक्षरः कश्चन मन्त्री अतिथित्वेन गच्छति, विद्वान् कश्चनाचार्योऽपि, तहि समाचारपत्रे वृत्तशीर्षं तस्य मन्त्रिणो भाषणोपरि भवेद् विदुषो वराकस्य केवलं नामोल्लेखः ।' भव्येशस्तदिदमपि योजितवान् यद् 'इयं प्रवृत्तिः शिक्षासंस्थानान्यपि महामारीवदाक्रान्तवती । पूर्व शिक्षासंस्थानैविश्वविद्यालयैर्वा विद्वांस एव सम्मानार्हवाचस्पत्याधुपाधिभि (Doctor Degree Honoris Causa) महामहोपाध्यायाधुपाधिभिर्वाऽलङ्क्रियन्ते स्म । अद्य प्रायशः सत्ताधारिण एवंविधैरुपाधिभिः QBQ20202020202020202020202020202020202 GROBORORDROP ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy