________________
GRADRISTIBRIDEADRAGOLDRIBE GRASRADIONRGRORNS
'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न श्रान्ताऽसि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिमां प्रस्तौमि यावद्भुवस्तावद् बिभ्रदिमां स्मृतस्तव भुजो, वाचस्ततो मुद्रिताः ।'
पृथिव्याः स्तुतिं कुर्वाणः कविरत्युक्तिविधया ब्रूते यत् सर्वामेमां वसुधां धारयन् सम्राजो बाहुर्भूमेरपि बलवत्तरः।" भव्येशेनाऽपि प्रोक्तं यद् -
"देवत्वमेव पातालमाशानां त्वं निबन्धनम् ।
त्वं चाऽमरमरुद्भूमिरेको लोकत्रयात्मकः ॥ इत्यत्र तु राजा त्रैलोक्यरूपकेणोपमितः ।" मयाऽपि स्मृतं यत् 'प्रतापिनो राजानः सर्वदेवमया व्यपदिश्यन्त
"यस्य प्रसादे पद्मा श्रीविजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे सर्वदेवमयो हि सः ॥" इति हि राजप्रशस्तिः' ।
यदा प्राञ्चोऽपि राज्ञां स्तुतावतिशयोक्तीरकुर्वन्, किमस्माभिरपराध्यते यद् वयं ॐ मन्त्रिमहोदयानामभिनन्दनपत्राणि लिखामः ?
इत्थं खलु शास्त्रार्थस्याऽस्य यथैव समापनं निकटागतमदृश्यत तथैव मत्पत्न्या ल हस्तक्षेपं कुर्वाणया सर्वोऽपि शास्त्रार्थविषयो विपरिवर्तितः । तारस्वरेण ब्रुवाणया तया H घोषितं 'मान्याः, मा त्वरयन्तु भवन्तः स्वनिर्णयमेवम् । राजस्तुतौ, मन्त्रिस्तुतौ च
यत् सुमहदन्तरं तद् भवन्तः पश्यन्त्येव नेति महत् खेदास्पदम् । राजा खलु पृथ्वीपालको
भवति स्म, स च मृत्युपर्यन्तं पृथ्वीपालनं कुरुते स्म । अतस्तस्य स्तुतिर्न मृषाभूता, न ॐ वितथा भवति स्म । न तत्र मिथ्यात्वं दृश्यते स्म । किन्त्वद्य तु जनतन्त्रपद्धतौ ॐ
प्रजाभिः प्रत्येकं पञ्चमे वर्षे, बहुधा तु तत्पूर्वमपि, लोकतान्त्रिकप्रजाराज्योद्देश्यकं ल 2 महानिर्वाचन विधाय मन्त्रिणो निर्मीयन्तेऽपसार्यन्ते वा। तत्राऽपि प्रायः सत्ताविरोधिनि * लहरिप्रवाहे एन्टी-इन्कम्बेन्सी फैक्टर इत्याङ्ग्लभाषायां व्यपदेश्ये षष्ठे वर्षे सत्ता ॐ विपरिवर्तते एव । किमिदं भवता न दृष्टं यत्त एव मन्त्रिणो ये पञ्चवर्षावधौ कि
सत्तासीनत्वकाले परमेश्वरावतारवत् पूज्यन्ते स्म, सर्वगुणसम्पन्नाश्च वर्ण्यन्तेऽभिनन्द्यन्ते र स्म च, सत्तायां विपरिवृत्तायां प्रत्यभिज्ञायन्तेऽपि नैव, के तेऽभूवन्निति ? न कश्चन
तान् स्मरति, न वोपसर्पति । साम्प्रतं कथयत, तेषां गुणस्मरणमवितथं वा मिथ्याभूतं ॐ वा? इयं स्तुतिर्वा चाटूक्तिर्वा ?'
0202020202020202DR02020202020202020202
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org