SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ शाश्वतं सुखं विहाय क्षणिके देहसुखे एव मूढो जातः । एतस्मादासक्तिवशात् त्वयाऽऽत्मभानमेव विस्मृतमस्ति । आत्मा तु विशुद्ध एव, किन्तु ज्ञानादिमयशुद्धस्वरूपमयात्मन उपरि ममत्वस्याऽऽवरणं संलग्नम् । यदैतदावरणमपास्तं भवेत्तदैव जीवने शान्तिः प्रसन्नता चाऽनुभविष्यसि । अतो देहासक्तिं विहायाऽऽत्मदर्शनं कुरु, इत्याशासे । . - - लेखकेषु वाचकेषु च सूचना । १. सुरुचिपूर्णं शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम्। । २. पत्रस्यैकस्मिन्नेव पार्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम्। Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्यं स्यात् । । ६. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो भवतु । - - - - - - - - - - - - - - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy