________________
शाश्वतं सुखं विहाय क्षणिके देहसुखे एव मूढो जातः । एतस्मादासक्तिवशात् त्वयाऽऽत्मभानमेव विस्मृतमस्ति । आत्मा तु विशुद्ध एव, किन्तु ज्ञानादिमयशुद्धस्वरूपमयात्मन उपरि ममत्वस्याऽऽवरणं संलग्नम् । यदैतदावरणमपास्तं भवेत्तदैव जीवने शान्तिः प्रसन्नता चाऽनुभविष्यसि । अतो देहासक्तिं विहायाऽऽत्मदर्शनं कुरु, इत्याशासे ।
.
-
-
लेखकेषु वाचकेषु च सूचना । १. सुरुचिपूर्णं शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते
प्रकाशनार्थम्। । २. पत्रस्यैकस्मिन्नेव पार्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम्।
Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे
सौकर्यं स्यात् । । ६. प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः
प्रतिभावो भवतु ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org