________________
से शब्दान् श्रुत्वा मुदितो राजाऽऽश्रमान्तः प्रविष्टस्तत्रत्यैश्च सत्कार प्राप्तः । ततः स
सन्न्यासिनमुभयोः पक्षिणोर्वृत्तं कथितवान् तदा 'द्वावप्येतौ शावको सोदरावेव, किन्तु परिसरस्य वातावरणस्य च प्रभावाद् द्वयोरीदृशी परिस्थिति'रिति तं बोधितवान् सन्यासी ।
__ अथाऽत्राऽन्योऽपि प्रसङ्गः स्मरणार्हः । स च चतुविंशतीर्थकृत्श्रीमन्महावीरस्वामिचरितान्तर्गतस्य जिनदासश्रेष्ठिनः । स श्रेष्ठी हि श्रावकत्वात् हिंसादोषभयान्न पश्वादीन् पालयति स्म । किन्तु कदाचित् तस्योत्तमव्यवहारेण तुष्टः कश्चन कृषिकस्तस्मै श्वेतवर्णं पुष्टाङ्गं सुरूपं च वत्सतरद्वयं समर्पितवान् । 'मैतौ कोऽप्यन्यः कृषिकार्यादिषु योजयतु' - इति चिन्तयता तेन तौ स्वयमेव पालितौ, शुद्धान्नपानादिना च पोषितौ । कालेन च तौ द्वावपि सर्वाङ्गसुन्दरौ सुदृढौ च बलीवौ सञ्जातौ । विशेषस्त्वयमेव यत् तयोर्द्वयोरपि सर्वदा श्रेष्ठिनः शुद्धां धर्मचर्या निरवद्यमाचरणं सद्व्यवहारं च दृष्ट्वा धर्मस्यैव बुद्धिर्भवति स्म । यदा यदा श्रेष्ठी धर्मक्रियां करोति स्म तदा तदा तावपि निश्चलीभूयैकाग्रतया मनसैव तां कुर्वन्ताविव लक्ष्येते स्म । पर्वदिनेषु यदा श्रेष्ठिनः पौषधोपवासादिकं भवति तदा तावपि किमप्यभुञ्जानावुपोषितावेव भवतः स्म । प्रत्यहं च रात्रौ न भुञ्जाते स्म भद्रव्यवहारेण च वर्तेते स्म । नूनमयं परिसरस्यैव प्रभावः खलु !
एवमेवैकस्य राज्ञः पट्टहस्तिनोऽपि चर्याऽत्र चिन्तनीया । एकस्य राज्ञः पट्टहस्तिनः स्थानं साधूनां वसतिसमीप एवाऽऽसीत् । साधवस्त्वहिंसामेव सर्वस्वं गणयन्तः प्रतिपदं जीवदयां पालयन्तीति प्रत्यहं पश्यतो हस्तिनश्चित्तं जीवदययाऽहिंसया चैव भावितम् । अथैकदा केनचिद् वैरिणाऽऽपतिते युद्धे सैनिकास्तं पट्टगजं युद्धार्थं नीतवन्तः । रणाङ्गणे हि यदाऽरिभटास्तं शस्त्राघातेन पीडयन्ति स्म तदाऽपि सोऽहिंसाभावितचित्तत्वान्निष्प्रतीकारमेवाऽस्थात् । एतद् दृष्ट्वा राज्ञो महदाश्चर्य जातम् । तेनैतत्कारणज्ञानार्थं पृष्टाः सर्वेऽपि । ततो ज्ञातं तेन यत्-सततं साधूनां
समीपे वसनात् तस्येयं परिस्थितिरिति । अतस्तेन स्वसेवका आदिष्टा यत् 'कतिचिद् 7 दिनान्ययं सैनिकानां शस्त्राभ्यासस्थले बध्यतां, तद्विलोकनेनाऽस्य मानसं परिवत्र्येत ।' NK एवं च कृते तस्य गजस्य हिंसा-रोषादिकाः संस्काराः पुनरपि जागृताः । ततो Am RAM रणाङ्गणे नीतोऽसौ शत्रुसैन्यं बहुधा पीडयन् स्वपक्षस्य जयं कल्पितवान् ।
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org