________________
(
नवनवइरुप्पयं तु मंजारविक्कएण लद्धं । मम भत्तुणा वि एवं कहिअं- "तुरंगमस्स विक्कएण जं दव्वं होज्जा, तं अप्पियव्वं", मए उ तं दव्वं तुम्हाणं दिण्णं' । एवं वुड्डाए महायणो वि वंचिओ । तं च सव्वदव्वं, अइलुद्धत्तणेण उवभोगं अकिच्चा चिय, । विविहकिलेसं सहमाणा, मरणकाले वि झायमाणा अट्टरोद्दज्झाणपरा मच्चु पत्ता । तओ निएण हत्थेण जं दाणं दिण्णं, तं परलोअसुहकरं होइ ।।
उवएसो
दिटुंतं थेर-थेरीए, सोच्चा सब्भावओ सया। जहुत्तं जं तह दिज्जा, मायं नेव समायरे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org