________________
एयंमि जोव्वणत्तणे गहीयं ?'त्ति परिक्खत्थं समस्साए पुटुं - 'अहुणा समओ न संजाओ, किं पुव्वं निग्गया?' । तीए हिययगयभावं नाऊण साहुणा उत्तं-'समयनाणंकया मच्चू होस्सइ त्ति-नत्थि, तेण समयं विणा निग्गओ' । सा उत्तरं नाऊण तुट्ठा ।
मुणिणा वि सा पुट्ठा 'कइ वरिसा तुम्ह संजाया' ?। मुणिस्स पुच्छाभावं नाऊण वीसवासेसु जाएसु वि तीए 'बारस वासत्ति' उत्तं । पुणरवि 'ते सामिस्स कइ . वासा जाय'त्ति पुटुं। तीए पियस्स पणवीसवासेसु जाएसु वि 'पंच वासा' उत्ता, एवं सासूए 'छम्मासा' कहिया । ससुरस्स पुच्छाए सो 'अहुणा न उप्पन्नो अत्थि' । एवं वहू-साहूणं वट्टा अंतठिएण ससुरेण सुआ । लद्धभिक्खे साहुंमि गए सो अईव कोहाउलो संजाओ, जओ पुत्तवहू मं उद्दिस्स न जाउ त्ति कहेइ।
___ रुट्ठो सो पुत्तस्स कहणत्थं हटुं गच्छइ, गच्छतं ससुरं सा वएइ- 'भोत्तूणं हे ससुर ! तुं गच्छसु।' ससुरो कहेइ- 'जइ हं न जाओ म्हि, तया कहं भोयणं चव्वेमिभक्खेमि' इअ कहिऊण हट्टे गओ। पुत्तस्स सव्वं वुत्तंतं कहेइ- 'तव पत्ती दुरायारा असब्भवयणा अत्थि, अओ तं गिहाओ निक्कासय' । सो पिउणा सह गेहे आगओ। वहुं पुच्छइ- 'किं माउपिउणो अवमाणं कयं?, साहुणा सह वट्टाए किं असच्चमुत्तरं दिण्णं' ? । तीए उत्तं- 'तुम्हे मुणिं पुच्छह, सो सव्वं कहिहिइ'।
ससुरो उवस्सए गंतूण सावमाणं मुणिं पुच्छइ- 'हे मुणे ! अज्ज मम गेहे भिक्खत्थं तुम्हे किं आगया ?'। मुणी कहेइ- 'तुम्हाणं घरं न जाणामि, तं कुत्थ वससि ?' सेट्ठी वियारेइ 'मुणी असच्चं कहेइ' । पुणरवि पुढे 'कत्थ वि गेहे बालाए सह वट्टा कया किं?' । मुणी कहेइ- 'सा बाला जिणमयकुसला, तीए मम वि परिक्खा कया। तीए हं वुत्तो "समयं विणा कहं निग्गओ सि" । मए उत्तरं दिण्णंसमयस्स 'मरणसमयस्स' नाणं नत्थि, तेण पुव्ववयंमि निग्गओ म्हि । मए वि परिक्खत्थं सव्वेसिं ससुराईणं वासाइं पुट्ठाई । तीए सम्मं कहियाई' । सेट्ठी पुच्छइ'ससुरो न जाओ इअ तीए किं कहियं?' । मुणिणा उत्तं- 'सा चिय पुच्छिज्जउ, जओ विउसीए तीए जहत्थो भावो नज्जइ'।
ससुरो गेहं गच्चा पुत्तवर्ष पुच्छइ- 'तए मुणिस्स पुरओ किमेवं वुत्तं- “मे 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org