________________
उवएसो
सच्च-नायपयामि, वुड्ढमंतिसमस्सियं । सोच्चा अक्खाणगं रम्मं, जएह तह निण्णए ॥ २ ॥ ॥ सच्चनायपयाणे वुड्डमंतिणो कहा समत्ता ॥
- गुज्जरभासाकहाए
BUILIELFILTELEFELETTE 1225
वुड्ढाए कहा परिणामं समिक्खित्ता, तहा सम्माणकारगा ।। अप्पा संति जए लोगा, वुड्ढाए एत्थ नायगं ॥ १ ॥
एगया घय-चम्मवावारिणो घयचम्मगहणत्थं नियगामाओ निग्गया । कम्मि 4 वि गामे एगाए थेरीए गिहे भोयणत्थं गया । सा थेरी भावओ बोल्लावेइ, भोयणावसरे S घयवावारिं गिहब्भंतरे, चम्मवावारियं गिहाओ बाहिरं भोयावेइ, भोत्तूण गामंतरे गया। 1 जया पुणो घय-चम्माइं किणिऊण आगया ते दुण्णि थेरीए गेहे । तया भोयणावसरे चम्मवावारिं गिहब्भंतरं, घयवावारिं च गिहाओ बाहिरं भोयावेइ ।
__ भोयणंते तेहिं कमभेयकारणं वुड्डा पुट्ठा । सा कहेइ- "पुव्वं तुम्हे जया आगया तया घयवावारिणो चित्तं विसुद्धं हुवीअ, जेण अहुणा जइ पसुधणं बहुं होइ तया सोहणं, घयं सुलहं अप्पमुल्लेण बहुं लब्भइ, एवं भावविसुद्धीए गेहब्भंतरे सो भोयाविओ। तहा चम्मवावारिणो असुद्धं चित्तं, जओ सो एवं चितइ-जइ पसुधणस्स संहारो भवेज्जा तया चम्माइं सुलहाइं, थोवमुल्लेण लब्भंते । एवं भावस्स अविसुद्धीए
बाहिरं भोयाविओ। पच्छा पुणो आगया, तया पसुधणविणासवियारणाए सो घयवावारी न्द्र बाहिरं ठविओ, पसुधणवुड्डिवियारणाए य सो चम्मवावारी गिहब्भंतरे ठविओ" । एवं भावस्स विसुद्धीए अविसुद्धीए य सम्माणं असम्माणं च नायव्वं । उवएसो
घयचम्मकिणंताणं, सम्माणं चाऽवमाणणं ।
जाणित्ता 'भावसुद्धीए, जत्तं कुणेज्ज सव्वया' ॥ ॥ परिणाममणुलक्खिअ सम्माणाऽवमाणणोवरिं वुड्डाए कहा समत्ता ॥
- (जणमुहपरंपराओ) सद्धविधिए ॥
SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
१३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org