________________
रामायणसमयस्स वि पुव्वं पा अकअिन्दविन्दो वन्दो । सक्कदअिन्दचन्दो वम्मिअपुत्तो तदो णु आदिकअिन्दो ॥ १२ ॥ . रामायणसमयादपि पूर्वं प्राकृतकवीन्द्रवून्दो वन्द्यः । संस्कृतकवीन्द्रचन्द्रो वल्मीकपुत्रः ततो नु आदिकवीन्द्रः ॥१२॥
परुसोवि सरिसहरिसो सक्कअपुरुसो पिओ णु राअरिसी । मिझुआ वि सरिसहरिसा पासुअबासेत्थिआ पिआ णु सा मअिसी ॥ १३ ॥ पुरुषोऽवि सदृशहर्षः संस्कृतपुरुषः प्रियो नु राजर्षिः । मृदुकाऽपि सदृशहर्षा प्राकृतभाषास्त्री प्रिया नु सा महिषी ॥१३॥
पा अकहाणुलावा होन्ति म्ह पुराणु अदयणस्स कआ । पेम्मलकहाणुहावा ता अज्ज कहिं वि टेलिविजनभीआ ॥ १४ ॥ प्राकृतकथानुलापा भवन्ति स्म पुरा नु सुदयनस्य कृताः । प्रेमलकथानुभाताः तेऽद्य क्वाऽपि टेलिविजन्भीताः ॥ १४ ॥
पा अजणो खु अण्णो, पा अभासाजणो वि अण्णो खु । पा अजणहिअअम्मि अ पा अजीअं रेदि अज्जलिअम् ॥ १५ ॥ प्राकृतजनः खल्वन्यः, प्राकृतभाषाजनोऽप्यन्यः खलु । प्राकृतजनहृदये च प्राकूतजीवं कारयत्युज्ज्वलितम् ॥ १५ ॥
कअिरामेण को झुण कच्चे सव्वेसनिअणसंकप्पमये । पा अजणस्स पा अपेम्मरसो होअि णीदिपुप्पेहिँ जुओ ॥ १६ ॥ कविरामेण कृते पुनः काव्ये सर्वेशनिपुणसङ्कल्पमये । प्राकृतजनस्य प्राकृतप्रेमरसो भवति नीतिपुष्पैर्युते ॥ १६ ॥
पा अमहाक अिन्दो जअि को वि अ अज्ज होअि तस्स णमो । जअि को अि ण होअि म्हण कवित्तणस्सेव्व सव्वणमो ॥ १७ ॥ प्राकृतमहाकवीन्द्रो यदि कोऽपि चाऽद्य भवति; तस्मै नमः । यदि कोऽपि न भवति; मम कवित्वस्यैव सर्वनमः ॥ १७ ॥
१२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org