________________
. इदं कुटीरं बन्धमार्गं निकषैवाऽऽसीत् । पार्श्व एव केचनाऽऽभीरा निवसन्ति स्म महिषीदुग्धव्यापारसंलग्नाः । अत एव तत्र पेयजलादिव्यवस्थाऽप्युपलब्धाऽऽसीत् । इतो गङ्गातटं नातिदूरस्थमासीत् । इदमेवाऽऽसीद् भिक्षुकस्य तस्य निवासमन्दिरम् । चिरं यावदहं तत्रैव स्थित आसम् । बन्धमार्गस्योपरिभागे केनचित् साधुना देवस्थानं निर्मापितमासीत् । दर्शनार्थिनां सम्मर्दः प्रातः सन्ध्यायां च तत्र दृश्यते स्म । तत्रैव चायपानादिकस्याऽपि व्यवस्थाऽऽसीत् । आगच्छतैव मया तत्सर्वं निपुणमवलोकितम् । अत एव वार्तामध्य एव तात ! सम्प्रत्येवाऽऽगच्छामीत्युक्त्वाऽहं बन्धमार्गोपरि गतवान् मल्लकद्वये चाऽत्युष्णचायपेयं निधाय समागतः ।
तात ! चायं गृहाण ?
बाढं बाढम् ! सम्यग् ज्ञातम् । मया चिन्तितं यन्मेहनार्थं गतोऽसि ! इदानीं ज्ञायते यच्चायपेयमानेतुं गतवानासी:- प्रसन्नतां प्रकटयन्निव सोऽवदत् । चायं पिबतोरावयोर्वार्ता प्रारब्धा । अहमिव सोऽपि मद्विषये परिज्ञातुं सोत्कण्ठ वाऽसीत् । आत्मविषये मया किमाख्येयमासीत् ? आख्यात्री जननी तु शैशव एव मां विहाय दिवङ्गता । तदाऽहं दशवर्षदेशीय एवाऽसम् । केवलमेतावदेव स्मृतिपथमायाति यन्मम गृहे भग्नावशेषबहुले न किञ्चिदप्यासीत् । प्रबलवर्षाभिमृत्तिकानिर्मितं सकलमपि गृहं धराशायि जातम् । खर्परच्छदि निर्माणाय धनमपेक्ष्यते । तदेव मम मातुः पार्श्वे नाऽऽसीत् । न हलं, न वृषभौ, न कोऽपि हलवाह: ! कृषिकर्माऽप्यसम्भवमासीत् ।
ပိုင်း င်း တိုင်း ပိုင်း ပိုင်း တိုင်း တိုင်း ပိုင် ပိုင်း တိုင်း ပိုင်း ပိုင်း တိုင်း တိုင်း ပိုင်း
-
एकस्मिन्नेवाऽवशिष्टे कक्षे जननी मामुत्सङ्गे कृत्वा शेते स्म । प्रायेणाऽसौ सम्मेलनव्याजेन मामादाय प्रतिवेशिनीनां गृहेषु पर्यटति स्म । परन्तु तस्या वास्तविकं लक्ष्यमासीत् क्षुत्क्षामकण्ठस्य मम कृते भोजनप्रबन्धः । काचिद् दयमाना प्रतिवेशिनी स्नेहवशादपृच्छदेव-वत्स ! महेश्वर ! किञ्चिद् भुक्तं न वा ? तच्छ्रुत्वा मयि स्तिमितनयने जाते सत्येव विदितयथार्था सा गृहलक्ष्मीर्मामुदरम्भरि भोजयति स्म । मां भुक्तवन्तं दृष्ट्वैव मम मातुरपि सम्यक्तृप्तिरिव जायते स्म ।
सप्तवर्षीयः सन्नहं शिक्षामवाप्तुं क्रोशत्रयदूरस्थे विद्यालये गतवान् । आसप्ताहं तत्रैवाऽध्यापकगृहे निवसन् शनिवासरे जननीं द्रष्टुं ग्राममागच्छम् । सप्ताहमध्ये जातु जनन्यपि वात्सल्यवशान्मां द्रष्टुं विद्यालयमागतवती । तदसौ कस्मिंश्चित् पात्रे पक्वं वास्तुकशाकं सर्षपतैललवणसम्मिश्रितं मत्कृते आनयति स्म । परन्तु रोटिकाया
Jain Education International
११३
For Private & Personal Use Only
००००००००००००००० ०० ००० ००० ००० ००० ००० ००० ००० ००० ०० ०
www.jainelibrary.org