________________
Jain Education International
कलशः
(रागः तोडी)
स्तवनं परमगुरूणां गीतं गुरुभगवत्स्तवनेन ममाऽन्तःकरणं जातं शीतम्... स्तवनं ... गुरुगुणनीरनिधेः कुत्राऽपि सन्दृश्यते नह्यन्तः तत्पारं कथमहमिह प्राप्स्ये निःसत्त्वो मतिमन्दः ... तथाऽपि मा- साहसखगवन्मे साहसमेतज्जातम् गुरुवर्याणां पुण्यप्रभावात् सफलतया च समाप्तम्... अल्पोक्तिः पुनरुक्तिश्चाऽपि प्रतिपदमिह चेद् दृष्टा दुष्टोक्तिः सा नैवाऽस्ति पर - मलङ्कृतित्वेनेष्टा... गुरुदर्शनतः पुण्योदयमय-नन्दनवनमथ जातम् विज्ञानार्क करैश्वित्रं खलु बोधपद्ममिह भातम्... अमृततुल्यगुणैर्लावण्यप्रतिपूर्णं गुरुहृदयम् कस्तूरैणसदृशपरिमलमथ वासयति दिनिचयम्... श्रीविज्ञानसूरीश्वरपट्टे जातः कस्तूरसूरिः यशोभद्रसूरिस्तत्पट्टे तदनु शुभङ्करसूरि : . तत्पट्टोदयशैले सूर्योदयसूरिर्गच्छपतिः । शीलचन्द्रनामा तच्छिष्यो गुरुगुणगीतिं भणति... द्रविडदेशे चेन्नइनगरे गुरुनिश्रायां स्फीतम् चन्द्रप्रभजिनसान्निध्ये गुण-कीर्तनमेतद् गीतम्...
For Private & Personal Use Only
१...
२...
३...
४...
५...
६...
७...
C...
गुरुगुणसङ्कीर्तनम्
४५
www.jainelibrary.org