SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Jain Education International किन्तु तदाऽस्वस्थीभूता गुरुसत्तमाः संस्तारकवशमाप्ताः क्षीणतया हि रे समाधानमद्भुतमासीत् चित्ते परं तन्मयता स्वरमणतायां सततं हि रे.... १० चटशाखी पतितोऽकस्माद् चड्रो ननु तारकपातः खे निर्घातोऽथाऽपि रे अथाऽन्यदा मध्याह्ने मार्तण्डाभितः मण्डलमशुभं जातं गगनव्यापि रे.... ११ निवेदयन्ति सङ्केता अशुभा इमे आयत्यामशुभां घटनां च तमांसि रे गुरुदेsपि स्वास्थ्यहानिरनिशं तदा सङ्ग्राग्ग्राणां चिन्ताचान्तमनांसि रे १२ शिष्या अप्यनिशं गुरुसेवाकर्मणि सावहिता वैयावृत्त्ये प्रगुणाश्च रे चिकित्सका अनुभविनो रोगपरीक्षणे आगत्योपचरन्ति गुरुवर्यांश्च रे १३ वैद्येङ्गितमथ सर्वैर्ज्ञातचरं तदा अन्तिमवेला सन्निहिता गुरूणामरे समादृता बुधशिष्यैर्लघु निर्यामणा गुरुवर्यास्त्वपि निर्भीका मृत्यावरे धनत्रयोदश्यहनि गुरुभिर्भाषितं दीपावलीमिह सन्द्रक्ष्यामि नैव रे प्रत्याख्यातं दीपालीदिवसेऽशनं स्वात्मलीनता सहजसमाधिश्चैव रे.... १५ .... १४ आवश्यकषट्कं कृत्वा सायं खलु चित्तं कृत्वा धर्मध्यानमयं च रे आत्मतेजसा द्युतिमद् गुरुवदनं ननु विस्मितवन्तः शिष्याः सङ्ग्रो वीक्ष्य रे.... १६ ... *** For Private & Personal Use Only गुरु० गुरु० गुरु० गुरु० गुरु गुरु० *** गुरु० गुरुगुणसङ्क ४३ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy