SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सउन्दला राजा सउन्दला राजा सउन्दला वच्छ ! दे भाअहेआई पुच्छेहि । (शकुन्तलायाः पादयोः प्रणिपत्य) सुतनु ! हृदयात् प्रत्यादेशव्यलीकमपैतु ते, किमपि मनसः संमोहो मे तदा बलवानभूत् । प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः, स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ उद्धेदु अज्जउत्तो । णूणं मे सुअरिअप्पडिबन्ध पुराकिदं तेसु दिअहेसु परिणामाहिमुहं आसि जेण साणुक्कोसो वि अज्जउत्तो मइ विरसो संवुत्तो । अह कहं अज्जउत्तेण सुमरिदो दुक्खभाई अअं जणो ? उद्धृतविषादशल्यः कथयिष्यामि । प्रिये ! मोहन्मया सुतनु ! पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधरं परिबाधमानः । तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ (इति शकुन्तलाया अश्रूणि प्रोञ्छयति ।) (णाममुदरां देक्खिअ) अज्जउत्त ! एदं तं अंगुलीअअं । अस्मादङ्गुलीयोपलम्भात् खलु तव स्मृतिरुपलब्धा प्रिये ! विसमं किदं णेण जं तदा अज्जउत्तस्स पच्चअकाले दुल्लहं आसि । शाकुन्तले ! अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं मारीचं द्रष्टुमिच्छामि । हिरिआमि अज्जउत्तेण सह गुरुसमीवं गन्तुं । अप्याचरितव्यमभ्युदयकालेषु । एहि, एहि । (सर्वे गच्छन्ति ।) (मारीचमुपगम्य) भगवन्तौ ! दुष्यन्तः प्रणमति । वत्स ! चिरं जीव । पृथिवीं पालय । वच्छ ! अप्पडिरहो होहि । दारअसहिदा वो पादवन्दणं करेमि । वत्से, आखण्डलसमो भर्ता जयन्तप्रतिभः सुतः । आशीरन्या न ते योग्या पौलीमीसदृशी भव ।। जादे ! भत्तुणो बहुमदा होहि । अअं दे दीहाऊ वच्छओ उहअकुलणन्दणो राजा सउन्दला राजा सउन्दला राजा मारीचः अदितिः सउन्दला मारीचः अदितिः १८८ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy