SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ महाप्रयाणम् आश्विनकृष्णामावास्यादिनमागतम् । स्वास्थ्यं तु नितरां प्रतिकूलमेवाऽऽसीत् पूज्यस्य । आप्रात उक्तवानासीत् पूज्यो यद् - 'अद्य जलं विहाय नाऽन्यत् किमप्याहारादिकं ग्रहीष्यामि' इति । समग्रोऽपि सङ्घ उपस्थित आसीत् । चिकित्सका अपि यथासमयमागत्य निरीक्षणं कुर्वन्त आसन । अद्य शरीरे ज्वरोऽप्यासीत । ततश्च शरीरमशक्तं जातमासीत । असौख्यमप्यनभवन्नासीत पूज्यः । तथाऽपि - वदनं प्रसादसदनमिव मुखेऽपूर्वा काचिच्छान्तिर्विलसन्त्यासीत् । मृत्योः स्वागतार्थं सज्ज इव पूज्य आसीत् । अनेकशतजनाः पूज्यस्य दर्शनार्थमागता आसन् । सर्वेषां मनांस्युद्विग्नान्यासन् । पञ्चवादनसमयो जातः । सर्वाऽप्यावश्यकक्रिया पूज्येन कृता । सर्वेभ्यश्च क्षमायाचनं कृत्वाऽऽत्मभावे लीनो जातः । जनाः 'नमो अरिहंताणं' 'चत्तारि सरणं पवज्जामि' इत्यादीनि मङ्गलवचनान्युच्चारयन्त आसन् । तच्छ्रवणस्याऽऽह्लादः पूज्यस्य मुखारविन्दे दृश्यमान आसीत् । सायं सप्तवादनसमये च पूज्यः स्वकीयामिहलोकयात्रां समाप्य स्वर्गं प्राप्तवान् । नूतनवर्षस्य प्रभाते एव पूज्यस्याऽन्तिमसंस्कारः सम्पन्नो जातः । यत्र पूज्यः स्वर्गं गतस्तत्र कुलिकामेकां निर्माप्य तस्यां पूज्यस्य पादुका स्थापिता जाता । यत्र पूज्यो जातस्तत्रैव विलयं प्राप्तः । अन्तिमसंस्कारभूमावपि जिनालयो निर्मितः । महापुरुषाणां जन्म जीवनं मरणं चेत्यादि सर्वमपि विशिष्टमेव भवति । चित्रमयो विजयनेमिसूरिः | १४५ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy