SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ जङ्गमयुगप्रधानः (१) फलोधिवास्तव्यः सुश्राद्धः श्रीसम्पतलालकोचर: प्रतिवर्षमिव तस्मिन् वर्षेऽपि पेथापुरनगरं गतवानासीत् । तत्र चाऽऽचार्य श्रीबुद्धिसागरसूरिवरो विराजमान आसीत् । अवसरं प्राप्य स श्राद्धो गुरुवरं पृष्टवान् - 'भगवन् ! कोऽस्मिन् युगे युगप्रधान : ?' इति । तदा- 'किं भवान् वचनरूपं प्रत्युत्तरमपेक्षत उताऽनुभवरूपम् ?' इति गुरुः पृष्टवान् । अनुभवनमेव श्रेयस्करमिति विचार्य स तदर्थं पूज्याय निवेदितवान् । गुरुवरोंऽपि तस्य सविधितपः किञ्चिद् निर्दिष्टवान् । उपवासत्रयं तस्य करणीयमासीत् । दीपावलिपर्वणस्तानि पावनानि दिनान्यासन् । श्राद्धोऽपि स श्रद्धया निष्ठया च तपोजपाद्याराधनायां प्रवृत्तोऽभूत् । त्रीणि दिनानि व्यतीतानि । नूतनवर्षस्य मङ्गलमयः प्रभातकाल आसीत् । सोऽपि ध्यानस्थः सन् जापलीन आसीत् तदा सहसैव सोऽपवरकः प्रकाशितोऽभूत् । तेजस्विनं कञ्चित् साधुपुरुषं स दृष्टवान् । श्रद्धया च स तं नमस्कृतवान् । सर्वं च तिरोहितं जातम् । स साधुपुरुष आसीत् शासनसम्राट् श्रीविजयनेमिसूरिमहाराजः । प्रातश्च सर्वं कार्यं समाप्य स गुरुभगवतः समक्षमुपस्थितोऽभूत् । गुरुभगवता च पृष्टः स स्वानुभवं वर्णितवान् । तदा पूज्याचार्यवर्य उक्तवान् - 'मतभेदा यद्यप्यस्माकं मध्ये विद्यन्त एव किन्तु भवान् यं दृष्टवानस्ति स एवाऽस्य युगस्य श्रेष्ठो महापुरुषोऽस्ति । नाऽस्त्यत्र शङ्कालेशोऽपि' इति । घटनैषा वि.सं. १९८१ तमवर्षे घटिता । (२) पूज्यस्तदा बोटादनगरे स्थित आसीत् । महम्मदछेलाभिधः कश्चिदैन्द्रजालिकः पूज्यस्य समक्षमागतवान् । 'एष च साधुजनान् स्वकीयया विद्यया यदा कदाचित् पीडयत्यपि ' इति पूज्येन श्रुतमासीत् । अतः पूज्यस्तमुक्तवान् 'छेल ! अतः परं साधुजनान् मा पीडयतु' इति । पश्चात् तमेकस्मिन्नपवरके नीतवान् सहैकः श्रावकोऽप्यासीत् । तं निर्दिश्य त्रीणि काष्ठपीठानि पूज्येनोपर्युपरि स्थापितानि । पश्चात् पूज्यः स्वयमुपर्युपविष्टवान् । छेलं प्रत्युवाच'एतेभ्यः काष्ठपीठेभ्य उपरितनं निष्कासयतु' इति । छेलस्तथा कृतवान् । कृत्वा च पूज्योपरि दृष्टिं कृतवान् । पूज्यस्तु तत्राऽऽकाश एव निराधार उपविष्ट आसीत् । तद् दृष्ट्वा स दिङ्मूढ इव जातः । एतत्तु तदर्थं कल्पनातीतमासीत् । स हि तत्र प्रतिज्ञातवान् यद् 'न कदाऽपि साधुजनमहं पीडयिष्यामि' इति । एतद् यदा घटितं तदा वि.सं. १९६६तमवर्षं प्रवर्तमानमासीत् । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरिः १३७ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy