________________
मरुधरप्रदेशे मेवाडप्रदेशे च मूर्तिमण्डनम् __ तदात्वे हि मरुधरप्रदेशे मेवाडप्रदेशे च तेरापंथसम्प्रदायीयानां प्रभावो वृद्धि गत आसीत् । एकदा मेवाडप्रदेशस्य गढबोलग्रामे कश्चित् तेरापंथसम्प्रदायीयः साधुरागतः । स च जिनालयस्य मण्डप एव वासं कल्पितवान् । तत्र च सम्मीलितान् जनानुपदिष्टवान् – 'यथा पाषाणमयी गौर्न दुग्धं ददाति, न च शस्त्रादिप्रहारेण तच्छरीरात् शोणितमपि निःसरति, तथैवेषा तीर्थङ्करमूर्तिरप्यस्ति । यदि मद्वचनमविश्वास्यं प्रतिभायात् तर्हि कीलकप्रहारं कृत्वा स्वयमेवाऽनुभवन्तु नाम' इति । मुग्धा जनास्तर्कजाले निबद्धा जाताः । तेऽप्येकैकशः कृत्वा द्विपञ्चाशतः कीलकान् प्रतिमायामाहतवन्तः । ये हि मूर्तिपूजकाः श्रद्धावन्तश्च जना आसन् ते व्यथिता जाताः । किन्त्वल्पसङ्ख्याका अल्पबलाश्च ते किमपि प्रतिकर्तुं न समर्था आसन् । अन्ततः सर्वेऽपि ते अहम्मदावादनगरे पूज्यस्य सकाशमागतवन्तः । सर्वमितिवृत्तं ते पूज्याय श्रावितवन्तः । पूज्योऽपि तानाश्वस्य केशवलालाभिधं चतुरं वाक्कीलमुपायं सन्दर्घ्य तैः सह प्रेषितवान् । सोऽपि चाऽऽङ्ग्लाधिकारिसदृशं वेषं धृत्वाऽश्वारोही च भूत्वा तत्र गतवान् । तत्रत्या जनाश्च तमाङ्लाधिकारिणं मत्वा भीताः सन्त इतस्ततो विकीर्णा जाताः । सोऽपि जनान् भीषयित्वा कथमपि जिनालयस्य कुञ्चिकां प्राप्तवान् । उदयपुरं च गत्वा राज्ञः श्रीफतेसिंहस्य न्यायालयेऽधिक्षेप कृतवान् । न्यायालयोऽपि समादिष्टवान् - 'केनाऽपि तेरापंथसम्प्रदायीयेन साधुनाऽतः परं जिनालये न प्रवेष्टव्यम् । यो नामाऽऽदेशमेनमुल्लङ्घयिष्यति स च दण्डपात्रं भविष्यति' इति ।
प्रसङ्गेनाऽनेन सर्वेऽपि पूज्यस्य भक्ता जाताः । गढबोलग्राममागन्तुं विज्ञप्तोऽपि पूज्यस्तैः । अवसरं लब्ध्वा पूज्योऽपि तत्प्रदेशे गतवान् । विषमा तत्रत्या स्थितिरासीत् । मूर्तिविरोधिनां तेरापंथीयानां तत्र प्रभावः प्रवृद्ध आसीत् । ते च जनान् प्रतिमाविमुखान् कृतवन्त आसन् । पूज्यस्तत्र ग्रामानुग्रामं विहृत्य प्रवचनमाध्यमेन मूर्ति मूर्तिपूजां च पुरस्कृत्य तल्लाभं शास्त्रसम्मति च सतर्कं जनानां बोधितवान् । एतेन च सत्यं ज्ञात्वा सर्वे मूर्तिपूजामार्गे स्थिरा जाताः । आश्चर्य नाम, ये हि कुतूहलमात्रेणैव तेरापंथीयाः प्रवचने आगच्छन्त आसन् तेऽपि शनैः शनैर्मूर्तिसमर्थका मूर्तिपूजकाश्च जाताः । एवं चोपदेशद्वारा पूज्योऽनेकान् तेरापंथीयान् मूर्तिपूजकान् कृतवान् । समग्रेऽपि मरुधरप्रदेशे मेवाडप्रदेशे च परिवर्तनं सञ्जातम् । साधूनां विहारादि सुलभं जातम् ।
चित्रमयो विजयनेमिसूरिः १२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org