________________
कदम्बगिरितीर्थस्य पुनरुद्धारः - १ पूज्यपादेन कृतेष्वनेकविधेषु कार्येषु श्रीकदम्बगिरितीर्थस्य जीर्णोद्धारो ह्येकमद्भुतं महत्त्वपूर्ण विशिष्टं च कार्यमासीत् । वि.सं. १९६६ तमवर्षे पूज्यः प्रथममेव तत्र गतवानासीत् । तत्तीर्थस्य दुःस्थितिं दृष्ट्वाऽतीव खिन्नो जातः पूज्यः । सङ्कल्पितवांश्च तदैव यदहमेतत्तीर्थमुद्धरिष्याम्येवेति । नैतत् कार्यं तावत् सरलं सुकरं वाऽऽसीत् किन्तु महापुरुषाणां चेतसि समुद्भूतः सत्सङ्कल्पः सिद्ध्यत्येवेत्यत्र नाऽस्ति संशयः ।
तदा ह्येतत्तीर्थं तत्रत्यानां ठक्कुराणामधीनमासीत् । ते च मृगया-सुरापान-बूतादिव्यसनेषु मग्ना अज्ञानिनो जडाश्चाऽऽसन् । तेषां साहाय्यं विना नैतत् कार्यं कथमपि कर्तुं शक्यमासीत् । अथः पूज्यस्तत्र वासं कृतवान् । नित्यं च तान् सम्मेल्य धर्मकथामाध्यमेन जीवनरीतिं जीवनधर्म चोपदिशति स्म । शनैः शनैश्च तेषां हृदयपरिवर्तनं जातमपि । व्यसनत्यागं चाऽपि सङ्कल्पितवन्तस्ते। तेषामग्रणीः 'आपाभाई'दरबारस्तु पूज्यस्य भक्तो जातः ।
'पूज्यस्याऽनन्य उपकारोऽस्त्यस्मासु, अतस्तादृशं किमपि करणीयं येन किञ्चिदपि ऋणमुक्तिः स्याद्' इति तेषां मतिः सञ्जाता । पूज्याय निवेदितवन्तोऽपि ते । अवसरं प्रतीक्षमाणः पूज्योऽपि- 'पर्वतोपरि स्थिताः केचन भूभागाः श्रीआणंदजीकल्याणजीसंस्थायै योग्येन मूल्येन देयाः' इति प्रेरितवान् । सर्वेऽपि ते सम्मति दर्शितवन्तः किन्तु विक्रयणं निषिद्धवन्तः । वयमेतान् भूभागान् भवते पूज्यायोपायनीकरिष्याम इत्यस्माकं निर्णयोऽभिलाषश्चेत्युक्तवन्तः । परं साधूनां नैतत् कल्पत इति कृत्वा पूज्यस्तं प्रस्तावं निराकृतवान् । तदा – 'जगद्गुरुश्रीहीरविजयसूरिभगवते सम्राडकब्बरेण तीर्थानि प्रदत्तान्येव । अतो भवतां का नामाऽऽपत्तिरेतस्य स्वीकरणे ?' इति प्रतिप्रश्नं ते कृतवन्तः । पूज्य उक्तवान् - भो ! भ्रातरः ! एवं माऽस्तु । नाऽहं हीरविजयसूरिसदृशः । अहं हि तेषां महापुरुषाणां चरणरजस्तुल्य एवेत्यतो मम नैतदनुकरणमुचित'मिति ।
एवं च बहुबोधिताः सन्तस्ते कथितवन्तः - "यद्येवं तर्हि 'पूज्योऽस्मान् व्यसनेभ्यो मोचयित्वा मनुष्यत्वं प्रदत्तवानस्तीत्यस्य स्मृतौ वयमेते भूभागान् दद्यः' इति लेखपत्रे उल्लेखनीय" मिति । सर्वेऽपि च तत्र सम्मता जाताः । एतच्च तीर्थोद्धारस्य प्रथमं चरणमासीत् ।
चित्रमयो विजयनेमिसूरिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org