________________
foreveryoppyrmyppyrry repreveryपयाण
अतः परीक्ष्य कर्तव्यं, विशेषात्संगतं रहः ।।
अज्ञातहृदयेष्वेवं, वैरीभवति सौहृदम् ॥ राजा अयि भोः ! किमत्रभवतीप्रत्ययादेवाऽस्मान् संयुतदोषाक्षरैः क्षिणुथ ? शारिवः (सासूयम्) श्रुतं भवद्भिरधरोत्तरम् । राजा भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसन्धाय लभ्यते ? शारवः विनिपातः । राजा विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् । शारद्वतः शारव ! किमुत्तरेण ? अनुष्ठितो गुरोः सन्देशः । प्रतिनिवर्तामहे वयम् ।
(राजानं प्रति)
तदेषा भवतः कान्ता, त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु, प्रभुता सर्वतोमुखी ।
गौतमि ! गच्छाग्रतः । (इति प्रस्थिताः ।) सउन्दला कहं इमिणा किदवेण विप्पलद्ध म्हि ? तुम्हे वि मं परिच्चअह ?
(इदि अणुगच्छदि ।) गौतमी वच्छ संगरव ! अणुगच्छदि इअं क्खु णो करुणपरिदेविणी सउन्दला । पच्चादेसपरुसे
भत्तुणि किं वा मे पुत्तिआ करेदु ? शारिवः (सरोषं निवृत्य) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे ? तिष्ठ पतिकुले, अत्र दास्यमपि
तवोचितम् । साधयामो वयम् । राजा भोस्तपस्विन् ! किमत्रभवती विप्रलभसे ? शार्ङ्गरवः यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः ?
(गच्छति) (पुरोहितं प्रति) भवन्तमेवाऽत्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा, वन्मिथ्येति संशये । दारत्यागी भवाम्याहो, परस्त्रीस्पर्शपांसुलः ।।
राजा
१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org