________________
NGS-60
॥१८||
Fe
॥१९॥
* ॥ शार्दूलविक्रीडितवृत्तम् ॥ 'होज्जा दुक्खपरंपरा भवियणा ! संजोगभावा भवे, कायव्वो णियमा तओ सुमइणा संजोगचाओ इमो । अप्पा वो परिबोहदंसणजुओ दव्वत्तधम्मा धुवो, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं सेसे दव्वकुडुंबगेहपमुहे सिग्धं पयत्थेऽसुहे, चिच्चा जंति सरंति णो परभवे भूयंगणाई णरा । बुज्झेवं परिहंतु निम्मलयरे सद्धम्मजोगुज्जमा, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं वुत्ता उग्गविसाहिया य विसया पाणा तहा णस्सरा, संसारस्स सुहं ण दीहठिइयं मुत्तीइ तं तारिसं । अत्था अप्पहिएसु हेउसु विहेया भव्वभद्दप्पया, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं सच्चाणंदणिहाणसुद्धचरणं पुण्णप्पसंतिप्पयं, एवं बोहगया हवंति यमिणा चायत्थिणो चक्किणो । णो चक्की समणोऽहमुत्तरमिणं जुग्गं पभासंति ते, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं
|| आर्यावृत्तम् ॥ वासाचउमासीओ, बायालीसं च संजमदिणाओ । जेणं विहिणा विहिया, तं वीरपहुं सया वंदे
अट्ठण्हं सुमिणाणं, परूवियं णिवइपुण्णपालस्स । RIVER जेणं च जहत्थफलं, तं वीरपहुं सया वंदे
॥२०॥
॥२१॥
॥२२॥
DAO
११३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org