________________
र
है
र कर्कटरोगग्रस्ताऽकस्मादेव निधनङ्गता सन्ततिद्वयं विहाय । अयमपरो वज्रपात: सञ्जातः
कुटुम्बोपरि । सोमेन्द्रः पुत्रं पञ्चवर्षदेशीयं पुत्रीञ्च द्विवर्षीयां मातृसंरक्षणे कृतवान् । और एतस्मिन्नेवाऽन्तराले विनोदपरिवारे, तदग्रजोऽपि सङ्गणकशिक्षा स्वकीयां परिसमाप्य के 'अम्बरीषदेशात्' भारतमुपावर्तत । कृतानुरोधो दीक्षागुरुराचार्यमहेश्वरानन्दोऽपि र समागच्छत् ।
कस्मिंश्चिद् दिवसे विनोदः स्वकुटुम्बदीक्षागुरुणा महेश्वरानन्देन साधू शैलेन्द्रगृहमागच्छत् । विद्वद्धरीणस्य, शक्तिसाधनापारङ्गतस्य, महेश्वरानन्दस्य विषये शैलेन्द्रकुटुम्बे प्रायेण सर्वेऽपि विदितवेदितव्या आसन् । शैलेन्द्रपितामहः स्वयमेव कदाचित् तं महापुरुष स्वभवनमानेतुं पौत्रकल्पं विनोदमनुरुद्धवान् । अवसरमवाप्य विनोदः पितामहचरणानामाकाङ्क्षा पूरयितुं स्वकुलगुरुमानयत्।
तेजस्विभालपट्टे, प्रभविष्णुविग्रहं, महेश्वरानन्दमवलोक्य नेदिष्ठशतायुष्यः पितामहः सकुटुम्बस्तमुपययौ । सर्वेऽपि तच्चरणधूलि ललाटे विन्यस्याऽऽशिषं गृहीतवन्तः, फलादिभिश्च तं भोजितवन्तः । महेश्वरानन्दः सादरं पृष्टवान्- राजन् ! मन्ये शतं पूरयति भवान् । स्वास्थ्यं कीदृशं वर्तते ? अद्याऽहं
सविशेषं भवन्तमेव द्रष्टुं समागतोऽस्मि । अयं बालको विनोदनामा महान् वशंवदोऽत्र भवतः । आवां मिथो मेलयितुमतीव सोत्कण्ठ आसीदयम् ! विद्वत्प्रवर ! गुरुदेव ! अद्य धन्यधन्यो जातोऽस्मत्कुटुम्बः । मयाऽप्यसकृत्प्रार्थितोऽयं माणवको भवन्तमत्राऽऽनेतुम् । भवतां वैदुषी तपस्यां स्वजनानुग्रहप्रवृत्तिञ्च श्रावं-श्रावं भवद्भक्तोऽस्मि जातः । पितामहोऽवदत् । भवद्भिः सम्यगनुमितम् । द्विनवतितममायुषः समुत्तीर्णोऽस्मि । कतिपयवर्षपूर्वं यावत् शतायुष्ये महती स्पृहाऽऽसीत् । परन्तु कुसुमसुकुमारा पुण्यराशिकल्पा पौत्री कृष्णा यतो विधवा जाता, तत एव जिजीविषा मे परिसमाप्ता । एवं प्रतीयते यत्साम्प्रतं पूर्वजन्माचरितानि पापानि परिणामोन्मुखानि वर्तन्ते । तृतीया पौत्रवधूरपि कतिपयमासपूर्वमेव
SAdams
१. अमरीका इति ।
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org