SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अहवा दुव्वाससो सावो एसो विआरेदि । अण्णहा कहं सो राएसी से तारिसाणि मन्तिअ एत्तिअस्स कालस्स लेहमेत्तं पि ण विसज्जेदि । ता इदो अहिण्णाणं अंगुलीअअं तस्स विसज्जेम । दुक्खसीले तवस्सिजणे को अब्भत्थीअदु । णं सहीगामी दोसोत्ति व्ववसिदा वि ण पारेमि पवासपडिणिउत्तस्स तादकस्सवस्स दुस्सन्तपरिणीदं आवण्ण सत्तं सउन्दलं णिवेदिदं । इत्थंगदे अम्हेहिं किं करणिज्जं? पिअंवदा- (पविसिअ) सहि ! तुवर तुवर सउन्दलाए पत्थानकोदुअंणिव्वत्तिहुँ । अणसूआ- सहि ! कहं एवं ? पिअंवदा- सुणाहि । दाणिं सुहसइदपुच्छिआ सउन्दलासआसं गदम्हि । अणसूआ- तदो तदो। पिअंवदा- दाव एणं लज्जावणदमुहि परिस्सजिअ तादकस्सवेण एव्वं अहिणन्दिदं । दिट्ठिआ धूमाउलिददिट्ठिणो विजअमाणस्स पावए एव्व आहुदी पडिदा। वच्छे ! सुसिस्सपरिदिण्णा विज्जा विअ असोअणिज्जासि संवुत्ता । (. ___अज्ज एव्व इसिरक्खिदं तुमं भत्तुणो सआसं विसज्जेमि त्ति । अणसूआ- अह केण सूइदो तादकस्सवस्स वुत्तन्तो ? पिअंवदा- अग्गिसरणं पविट्ठस्स सरीरं विणा कून्दोमईए वाणिआए । अणसूआ- कहं विअ ? पिअंवदा- (संस्कृतमाश्रित्य) दुष्यन्तेनाऽऽहितं तेजो दधानां भूतये भुवः । अवेहि तनयां ब्रह्मन्नग्निगर्भा शमीमिव ।। अणसूआ- (पिअंवदां आसलिसिअ) सहि ! पिअं मे । किंदु अज्ज एव्व सउन्दला णीअदित्ति उक्कंठासाहारणं परितोसं अणुहोमि ।। पिअंवदा- सहि ! वअं दाव उक्कंठं विणोदइस्सामो । सा तवस्सिणी णिव्वुदा होदु। अणसूआ- तेण हि एदस्सि चूदसाहावलम्बिदे णारिएरसमुग्गए एतण्णिमित्तं एव्व कालान्दरक्खमा णिक्खित्ता मए केसरमालिआ । ता इमं हत्थसण्णिहिदं करेहि । जाव अहंपि से गोरोअणं तित्थमित्तिअं दुव्वाकिसलआणि त्ति मंगलसमालंभणाणि विरएमि । ८४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy