________________
उन्दलाचार (गताङ्कादग्रे)
सङ्कलयिता___ डॉ. आचार्यरामकिशोर-मिश्रः
कथा
प्राकृत-विभाग:
.
अणसूआ- हला पिअंवदे ! जइवि गन्धव्वेण विहिणा णिव्वुत्तकल्लाणा सउन्दला
अणुरूवभत्तुगामिणी संवुत्तेति णिव्वुदं मे हिअअं । तहवि एतिअं'
चिन्तणिज्जं । पिअंवदा- कहं विअ? अणसूआ- अज्ज सो राएसी इट्टि परिसमाविअ इसीहिं विसज्जिओ अत्तणो णअरं|
पविसिअ अन्तेउरसमागदो इदोगदं वुत्तन्तं सुमरदि वा ण वेदि। पिअंवदा- वीसद्धा होहि । ण तादिसा आकिदिविसेसा गुणविरोहिणो होन्ति ।
तादो दाणिं इमं वुत्तन्तं सुणिअ ण आणे किं पडिवज्जिस्सदि त्ति । व अणसूआ- तह अहं देक्खामि, तह तस्स अणुमदं भवे । पिअंवदा- कहं विअ? | अणसूआ-गुणवदे कण्णआ पडिवादणिज्जे त्ति अअं दाव पढमो संकप्पो । तं (."
..जइ देव्वं एव्व संपादेदि णं अप्पआसेण किदत्थो गुरुअणो । पिअंवदा- सहि, अव इदाई वलिकम्मपज्जत्ताई कुसुमाई । अणसूआ- णं सहीए सउन्दलाए सोहग्गदेवआ अच्चणीआ । पिअंवदा- जुज्जदि ।
(नेपथ्ये) अणसूआ- ('अयमहं भोः !' इदि सुणिअ) सहि, अदिधीणं विअ णिवेदिदं । पिअंवदा- णं उडजसण्णिहिदा सउन्दला । अणसूआ- अज्ज उण हिअएण असण्णिहिदा । अलं एत्तिएहिं कुसुमेहिं ।
(इदि पत्थिदे ।)
(नेपथ्ये) | पिवदा- (किंवि सुणिअ) हद्धी, हद्धी । अप्पिअं एव्व संवुत्तं । कस्सि पि ।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org