SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ उन्दलाचार (गताङ्कादग्रे) सङ्कलयिता___ डॉ. आचार्यरामकिशोर-मिश्रः कथा प्राकृत-विभाग: . अणसूआ- हला पिअंवदे ! जइवि गन्धव्वेण विहिणा णिव्वुत्तकल्लाणा सउन्दला अणुरूवभत्तुगामिणी संवुत्तेति णिव्वुदं मे हिअअं । तहवि एतिअं' चिन्तणिज्जं । पिअंवदा- कहं विअ? अणसूआ- अज्ज सो राएसी इट्टि परिसमाविअ इसीहिं विसज्जिओ अत्तणो णअरं| पविसिअ अन्तेउरसमागदो इदोगदं वुत्तन्तं सुमरदि वा ण वेदि। पिअंवदा- वीसद्धा होहि । ण तादिसा आकिदिविसेसा गुणविरोहिणो होन्ति । तादो दाणिं इमं वुत्तन्तं सुणिअ ण आणे किं पडिवज्जिस्सदि त्ति । व अणसूआ- तह अहं देक्खामि, तह तस्स अणुमदं भवे । पिअंवदा- कहं विअ? | अणसूआ-गुणवदे कण्णआ पडिवादणिज्जे त्ति अअं दाव पढमो संकप्पो । तं (." ..जइ देव्वं एव्व संपादेदि णं अप्पआसेण किदत्थो गुरुअणो । पिअंवदा- सहि, अव इदाई वलिकम्मपज्जत्ताई कुसुमाई । अणसूआ- णं सहीए सउन्दलाए सोहग्गदेवआ अच्चणीआ । पिअंवदा- जुज्जदि । (नेपथ्ये) अणसूआ- ('अयमहं भोः !' इदि सुणिअ) सहि, अदिधीणं विअ णिवेदिदं । पिअंवदा- णं उडजसण्णिहिदा सउन्दला । अणसूआ- अज्ज उण हिअएण असण्णिहिदा । अलं एत्तिएहिं कुसुमेहिं । (इदि पत्थिदे ।) (नेपथ्ये) | पिवदा- (किंवि सुणिअ) हद्धी, हद्धी । अप्पिअं एव्व संवुत्तं । कस्सि पि । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy