________________
Jain Education International
( संस्कृतानुवादः) पञ्च प्रतिमाः
नगरस्य पञ्च प्रतिमाः एकस्मिन् चतुष्के मिलितवत्यः अश्रूणि मुञ्चत्यः
शिवाजीमहाराजेन कथितम्अहं मान्यः केवलं महाराष्ट्रीयाणाम्,
'फुले' महात्मना कथितम् अहं तु केवलं मालिनाम् !!
आम्बेडकरेण गदितं नवबौद्धैरेव स्वीकृतोऽहम्, तिलकेनाऽपि गदितं
चित्तपावन ब्राह्मणेष्वेव प्रथितोऽहम् !!
तदा, अवरुद्धं कण्ठं कथमपि शमयन् गान्धीमहात्मा कथितवान्..... भाग्यवन्तो भवन्तस्तथाऽपि एकयाऽपि जात्या ज्ञात्या या भवतां पृष्ठतस्तु अस्थायि
मम पृष्ठतस्तु स्थितवत्यः केवलं
सर्वकारीयकार्यालयानां भित्तयः
( आधार : गूर्जरपत्रिका नवनीतसमर्पणम्
ऑक्टोबर - २००६)
४३
For Private & Personal Use Only
www.jainelibrary.org