SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सत्पुरुषाणां त्विदमेव महाव्रतं यत्ते निजसर्वसामर्थ्येन दुःखार्त्तसत्त्वानामुपकारमेव कुर्वन्ति' इति वत्सराज उक्तवान् । ___ सा भणति स्म - 'यदि सत्पुरुषाणामेतत्, तदा तव किं समागतम् ? यदि किल घृतं सुगन्धं, तर्हि गोमयस्य किमागतम् ? यदि च कल्पद्रुमः फलितस्तदा किमायातkh मेरण्डद्रुमस्य?' वत्सराजेन कथितं - 'कथं भवत्याऽहं कुपुरुषो ज्ञातः ?' 'येनाऽतिबालो दृश्यसेऽतः ।' 'सुन्दरि ! किं लघुकोऽपि चिन्तामणिः समीहितं न दत्ते ? अतः सुतनो ! यत्किमपि का स्यान्नाम, कथयतु तत् ।' 'भो बाल ! यद्येतावता निर्बन्धेन पृच्छसि तदा कथयामि, शृणु तावत् । अत्रैव नगरे उत्तमपुरुषस्य पत्नी अहमस्मि । स पुनर्निष्कारणवैरिणाऽनेन नरपतिना विनाऽपराधमेव | मृत्युदण्डं दत्त्वाऽस्मिन् वृक्षे उल्लम्बितः । अथ तस्मिन् ममाऽतीव स्नेहोऽस्ति । अतोऽद्याऽपि * | तन्मुखेऽहं घृतपूर्णान् प्रक्षेप्तुमिच्छामि । अत्युच्चैरुल्लम्बितत्वाच्च तत् कर्तुं न शक्नोमीत्यत में एव रोदिमि।' 'यद्येवं तर्हि मम स्कन्धयोरारुह्य निजाभिलषितं कुरु ।' * एतच्छ्रुत्वा साऽपि पटलकं गृहीत्वा तत्स्कन्धयोरारूढा । पञ्चषक्षणानन्तरं सहसैको मांसखण्डः कुमारोपरि पतितः । 'हन्त ? किमेतत् ?' इति चिन्तयित्वा यावत् तेनोपरिष्टाद र दृष्टं तावत् सा स्त्री तन्मृतकशरीरात् मांसखण्डान् कर्तयन्ती दृष्टा । अनेन रुष्टः स सहसा में 5 कोशात् खड्गं निष्कासितवान् । साऽपि तद् दृष्ट्वा नभस्तले उत्पतितुमारब्धा । तदा * कुमारेण तस्याः कटित्रं वस्त्रं गृहीत्वाऽऽकृष्टा सा वस्त्रं त्यक्त्वैवोत्पत्य गता कुत्राऽपि । ** ___ कुमारोऽपि च विस्मयकरं वृत्तमेतद् विलोक्य चमत्कृतचित्तो वस्त्रं गृहीत्वा निजगृहं - गतवान् । प्रातःकाले च राजास्थानं गत्वा राज्ञा रजनीवृत्तान्तं पृष्टोऽसौ सर्वमपि वृत्तान्तं 5 यथातथं कथितवान् तद् देवतावस्त्रं च नृपकरतलयोः समर्पितवान् । वररत्नमण्डितं तद् वस्त्रं * दृष्ट्वा सर्वेऽपि विस्मिताः सञ्जाताः । ततो राज्ञाऽपि तत् पट्टमहिष्यै समर्पितम् । साऽपि * म स्वीयप्रासादं गत्वा यावन्निरीक्षते तावत् तत्समः कोऽपि कञ्चको न मिलितः । अतो राजानं कथितवती सा, यद् ‘देव ! अस्योपरि कोऽपि कञ्चको न मिलति ।' राज्ञाऽप्युक्तं, 'देवि ! | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy