SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 'कथम् ? किमर्थमेतादृशि कार्ये भाग्यं पुरस्करोति ?' इति पृष्टे स उक्तवान् - 'अस्माकं सविधे एकमेव वस्त्वस्ति- तच्चाऽस्ति दारिद्यम् - तस्य चौर्ये को नामोत्सहेत ?' इति । अहमुक्तवान् - ‘एवं चेदारक्षकाणामपि भवत आवश्यकता नाऽस्ति खलु !' 'काऽऽवश्यकता तेषाम् ?' 'किं कदाऽप्यारक्षकास्त्वद्गृहे नैवाऽऽगच्छन्ति ?' 'नैवं सर्वथा, आगच्छन्त्यपि कदाचित् ।' 'कदाऽऽगच्छन्ति ?' 'भवादृशानां घटिकादिवस्तुनि विलुप्ते सति तच्छुद्ध्यर्थमस्मद्गृहमागच्छन्ति ते । .९ एवं च भवत ऐश्वर्यमस्माकं च दारिद्र्म्, उभयमपि ते रक्षन्ति' इति । सत्यमेव किलैतत् ! २ न्यान्यन्न्प्या यदि भवति समुद्रः सिन्धुतीयेन तृप्रो यदि कथमपि वह्निः काष्ठसाततश्च । अयमपि विषयेषु प्राणिवर्गस्तदा स्यादिति मनसि विदन्तो मा व्यधुस्नेषु यबम् ।। (सुभाषितरबसन्दोहे अमितगतिः) ५४ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy