SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ काव्यानुवादः मुनिरत्नकीर्तिविजयः अनुवाद विपत्तौ रक्षणं कुर्यात्, प्रभो! ऽहं प्रार्थये नैवम् । परं न स्याद् भयं तत्र, प्रभो! ऽहं प्रार्थये चैवम् ॥१॥ भवेच्छान्तिर्नु दुःखाना, प्रभो! ऽहं प्रार्थये नैवम् । विसोढुं तानि शक्तः स्यां, प्रभो! ऽहं प्रार्थये चैवम् ॥२॥ सहायं कोऽपि मे कुर्यात्, प्रभो! ऽहं प्रार्थये नैवम् । न नश्येदात्मसामर्थ्य, प्रभो! ऽहं प्रार्थये चैवम् ॥३॥ छलाद् हानेश्च मामवतु, प्रभो! ऽहं प्रार्थये नैवम् । न मे श्रद्धा रखलेत् किन्तु, प्रभो! ऽहं प्रार्थये चैवम् ॥४॥ अहं नेयस्त्वया पारं, प्रभो! ऽहं प्रार्थये नैवम् । तरीतुं किन्तु शक्तः स्यां, प्रभो! ऽहं प्रार्थये चैवम् ॥५॥ मम स्वीकुरु शिरसि भारं, प्रभो! ऽहं प्रार्थये नैवम् । समर्थः स्यां तमुद्दो, प्रभो! ऽहं प्रार्थये चैवम् ॥६॥ सदा सौख्ये स्मरेयं त्वां, तथा दुःखान्धकारेऽपि । तवाऽस्तित्वे न शङ्का स्यात्, प्रभो! ऽहं प्रार्थये चैवम् ॥७॥ ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy