________________
Jain Education International
हे हंसवाहिनि सरस्वति वेदगर्भे !
शुभ्राङ्गि पङ्कजकरे ! कमलाननाऽसि ।
वीणाकराऽसि रचनाकरि ! वेदगम्ये !
हे देवि ! वेदकर ! वेदपरे ! नमस्ते ॥५॥
यस्याः करे लसति गायनतन्त्रवीणा, भाषादिपुस्तक मिह स्फटिकाक्षमाला । हंसेन याति परितो भ्रमतीह विश्वं,
आचार्यवर्यक विरामकिशोरमिश्रः,
तां शारदां वचनदां प्रणमामि देवीम् ॥ ६ ॥
त्वं ज्ञानदाऽसि जडलोक विवेक दाऽसि, बोधप्रदाऽसि फलदाऽसि सुखप्रदाऽसि । आङ्ग्लादिभाषितविभिन्नगिरासवित्र
त्वां देवि ! संस्कृतगिरा सततं नमामि ॥ ७ ॥
द्वन्दनं व्यरचयत्विह शारदाया: ।
तत्पाठकाय भुवि या प्रददाति बोधं,
तां शारदां वचनदां प्रणमामि देवीम् ॥८॥
२६
For Private Personal Use Only
२९५/१४, पट्टीरामपुरम्, खेकड़ा - २०११०१ (बागपत) उ. प्र.
www.jainelibrary.org